<title>[SN2.22](SN0103)</title> # north ([SN2.22](SN0103) ) # nikaya ## 相應部2相應22經/安穩經 (天子相應/有偈篇/祇夜)(莊春江譯)\[[SA.1276](SA1276)] ᅟᅟ在一旁站立的安穩[[note2#282|天子]]在[[note0#012|世尊]]面前說這些[[note2#281|偈頌]]: ᅟᅟ「劣智慧的愚者們實行:如以自己為敵人, ᅟᅟᅟ做惡業者們,有該辛辣結果。 ᅟᅟᅟ那是不好的所作業:做該者後他後悔, ᅟᅟᅟ淚流滿面地哭泣者,承受該者的果報。 ᅟᅟᅟ但那是好的所作業:做該者後他不後悔, ᅟᅟᅟ喜悅的快樂者,承受該者的果報。[」] ᅟᅟ「他應該提前就做:凡會知道對自己有利益的, ᅟᅟᅟ不以車夫的思惟:考量後明智者應該努力。 ᅟᅟᅟ如車夫,捨棄整平的、平坦的大道後, ᅟᅟᅟ登上不平坦的道路後,就沈思斷裂的車軸。 ᅟᅟᅟ像這樣離開法後,順從非法後, ᅟᅟᅟ到達死亡口的愚鈍者,就沈思斷裂的車軸。」 # pali [SN2.22](SN0103)/(2). Khemasuttaṃ ᅟᅟ 103. Ekamantaṃ ṭhito kho khemo devaputto bhagavato santike imā gāthāyo abhāsi– ᅟᅟ “Caranti bālā dummedhā, amitteneva attanā; ᅟᅟ Karontā pāpakaṃ kammaṃ, yaṃ hoti kaṭukapphalaṃ. ᅟᅟ “Na taṃ kammaṃ kataṃ sādhu, yaṃ katvā anutappati; ᅟᅟ Yassa assumukho rodaṃ, vipākaṃ paṭisevati. ᅟᅟ “Tañca kammaṃ kataṃ sādhu, yaṃ katvā nānutappati; ᅟᅟ Yassa patīto sumano, vipākaṃ paṭisevati. ᅟᅟ “Paṭikacceva taṃ kayirā, yaṃ jaññā hitamattano; ᅟᅟ Na sākaṭikacintāya, mantā dhīro parakkame. ᅟᅟ “Yathā sākaṭiko maṭṭhaṃ, samaṃ hitvā mahāpathaṃ; ᅟᅟ Visamaṃ maggamāruyha, akkhacchinnova jhāyati. ᅟᅟ “Evaṃ dhammā apakkamma, adhammamanuvattiya; ᅟᅟ Mando maccumukhaṃ patto, akkhacchinnova jhāyatī”ti. # comp