<title>[SN2.22](SN0103)</title>
# north
([SN2.22](SN0103) )
# nikaya
## 相應部2相應22經/安穩經
(天子相應/有偈篇/祇夜)(莊春江譯)\[[SA.1276](SA1276)]
ᅟᅟ在一旁站立的安穩[[note2#282|天子]]在[[note0#012|世尊]]面前說這些[[note2#281|偈頌]]:
ᅟᅟ「劣智慧的愚者們實行:如以自己為敵人,
ᅟᅟᅟ做惡業者們,有該辛辣結果。
ᅟᅟᅟ那是不好的所作業:做該者後他後悔,
ᅟᅟᅟ淚流滿面地哭泣者,承受該者的果報。
ᅟᅟᅟ但那是好的所作業:做該者後他不後悔,
ᅟᅟᅟ喜悅的快樂者,承受該者的果報。[」]
ᅟᅟ「他應該提前就做:凡會知道對自己有利益的,
ᅟᅟᅟ不以車夫的思惟:考量後明智者應該努力。
ᅟᅟᅟ如車夫,捨棄整平的、平坦的大道後,
ᅟᅟᅟ登上不平坦的道路後,就沈思斷裂的車軸。
ᅟᅟᅟ像這樣離開法後,順從非法後,
ᅟᅟᅟ到達死亡口的愚鈍者,就沈思斷裂的車軸。」
# pali
[SN2.22](SN0103)/(2). Khemasuttaṃ
ᅟᅟ 103. Ekamantaṃ ṭhito kho khemo devaputto bhagavato santike imā gāthāyo abhāsi–
ᅟᅟ “Caranti bālā dummedhā, amitteneva attanā;
ᅟᅟ Karontā pāpakaṃ kammaṃ, yaṃ hoti kaṭukapphalaṃ.
ᅟᅟ “Na taṃ kammaṃ kataṃ sādhu, yaṃ katvā anutappati;
ᅟᅟ Yassa assumukho rodaṃ, vipākaṃ paṭisevati.
ᅟᅟ “Tañca kammaṃ kataṃ sādhu, yaṃ katvā nānutappati;
ᅟᅟ Yassa patīto sumano, vipākaṃ paṭisevati.
ᅟᅟ “Paṭikacceva taṃ kayirā, yaṃ jaññā hitamattano;
ᅟᅟ Na sākaṭikacintāya, mantā dhīro parakkame.
ᅟᅟ “Yathā sākaṭiko maṭṭhaṃ, samaṃ hitvā mahāpathaṃ;
ᅟᅟ Visamaṃ maggamāruyha, akkhacchinnova jhāyati.
ᅟᅟ “Evaṃ dhammā apakkamma, adhammamanuvattiya;
ᅟᅟ Mando maccumukhaṃ patto, akkhacchinnova jhāyatī”ti.
# comp