<title>[SN3.22](SN0133)</title> # north ([SN3.22](SN0133) ) # nikaya ## 相應部3相應22經/祖母經 (憍薩羅相應/有偈篇/祇夜)(莊春江譯)\[[SA.1227](SA1227), [AA26.7](AA231)] ᅟᅟ起源於舍衛城。 ᅟᅟ[[note0#012|世尊]]對在一旁坐下的憍薩羅國波斯匿王說這個: ᅟᅟ「那麼,大王!你中午從哪裡來呢?」 ᅟᅟ「[[note0#045|大德]]!我衰老的、年老的、高齡的、老年的、到達老年的:從出生一百二十歲的祖母已死了,大德!而祖母對我是可愛的、合意的。 ᅟᅟ大德!如果能以象寶得到『我的祖母不要死』,我會給與象寶[換]『我的祖母不要死』。大德!如果能以馬寶得到『我的祖母不要死』,我會給與馬寶[換]『我的祖母不要死』。大德!如果能以最上的村落得到『我的祖母不要死』,我會給與最上的村落[換]『我的祖母不要死』。大德!如果能以部分國土得到『我的祖母不要死』,我會給與部分國土[換]『我的祖母不要死』。」 ᅟᅟ「大王!一切眾生都是[[note5#587|死法]]、死為終結的、未超越死的。」 ᅟᅟ「[[note2#206|不可思議]]啊,大德![[note2#206|未曾有]]啊,大德! ᅟᅟ大德!這被世尊多麼善說:『一切眾生都是死法、死為終結的、未超越死的。』」 ᅟᅟ「這是這樣,大王!這是這樣,大王!一切眾生都是死法、死為終結的、未超越死的。大王!猶如凡任何陶匠所作的器具:生胚(生的)與燒好的(成熟的)都是破裂法、破裂為終結的、未超越破裂的。同樣的,大王!一切眾生都是死法、死為終結的、未超越死的。」 ᅟᅟ世尊說這個……(中略): ᅟᅟ「一切眾生必將死去,因為生命是死為終結的, ᅟᅟᅟ他們必將依業走去,為到達福、惡結果者: ᅟᅟᅟ惡業者們為地獄,而福業者們為[[note1#112|善趣]]。 ᅟᅟᅟ因此應該作善的:來世的積聚, ᅟᅟᅟ福德在其他世間(來世)中,是有生命者們的依止。\[[SN3.4](SN0115)]」 # pali [SN3.22](SN0133)/(2). Ayyikāsuttaṃ ᅟᅟ 133. Sāvatthinidānaṃ Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā etadavoca– “handa, kuto nu tvaṃ, mahārāja, āgacchasi divādivassā”ti? ᅟᅟ “Ayyikā me, bhante, kālaṅkatā jiṇṇā vuḍḍhā mahallikā addhagatā vayo-anuppattā vīsavassasatikā jātiyā. Ayyikā kho pana me, bhante, piyā hoti manāpā. Hatthiratanena cepāhaṃ, bhante, labheyyaṃ ‘mā me ayyikā kālamakāsī’ti, hatthiratanampāhaṃ dadeyyaṃ– ‘mā me ayyikā kālamakāsī’ti. Assaratanena cepāhaṃ, bhante, labheyyaṃ ‘mā me ayyikā kālamakāsī’ti, assaratanampāhaṃ dadeyyaṃ– ‘mā me ayyikā kālamakāsī’ti. Gāmavarena cepāhaṃ bhante, labheyyaṃ ‘mā me ayyikā kālamakāsī’ti, gāmavarampāhaṃ dadeyyaṃ– ‘mā me ayyikā kālamakāsī’ti. Janapadapadesena cepāhaṃ, bhante, labheyyaṃ ‘mā me ayyikā kālamakāsī’ti, janapadapadesampāhaṃ dadeyyaṃ– ‘mā me ayyikā kālamakāsī’ti. ‘Sabbe sattā, mahārāja, maraṇadhammā maraṇapariyosānā maraṇaṃ anatītā’ti. ‘Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāvasubhāsitamidaṃ, bhante, bhagavatā– sabbe sattā maraṇadhammā maraṇapariyosānā maraṇaṃ anatītā’”ti. ᅟᅟ “Evametaṃ, mahārāja, evametaṃ, mahārāja! Sabbe sattā maraṇadhammā maraṇapariyosānā maraṇaṃ anatītā. Seyyathāpi, mahārāja, yāni kānici kumbhakārabhājanāni āmakāni ceva pakkāni ca sabbāni tāni bhedanadhammāni bhedanapariyosānāni bhedanaṃ anatītāni; evameva kho, mahārāja, sabbe sattā maraṇadhammā maraṇapariyosānā maraṇaṃ anatītā”ti. Idamavoca …pe… ᅟᅟ “Sabbe sattā marissanti, maraṇantañhi jīvitaṃ; ᅟᅟ Yathākammaṃ gamissanti, puññapāpaphalūpagā. ᅟᅟ Nirayaṃ pāpakammantā, puññakammā ca suggatiṃ. ᅟᅟ “Tasmā kareyya kalyāṇaṃ, nicayaṃ samparāyikaṃ; ᅟᅟ Puññāni paralokasmiṃ, patiṭṭhā honti pāṇinan”ti. # comp.