<title>[SN4.13](SN0149)</title> # north ([SN4.13](SN0149) ) # nikaya ## 相應部4相應13經/碎石片經 (魔相應/有偈篇/祇夜)(莊春江譯)\[[SA.1090](SA1090)] ᅟᅟ[[note0#001|被我這麼聽聞]]: ᅟᅟ[[note0#002|有一次]],[[note0#012|世尊]]住在王舍城嘛瘩姑七的鹿林。 ᅟᅟ當時,世尊的腳被碎石片所傷,世尊的強烈感受轉起:苦的、激烈的、猛烈的、強烈的、不愉快的、不合意的身體的[感受]。世尊具念地、正知地忍受那些,不被惱害著。那時,世尊摺大衣成四折後,[左]腳放在[右]腳上後,具念正知地[[note3#367|以右脅作獅子臥]]。 ᅟᅟ那時,魔[[note0#049|波旬]]去見世尊。抵達後,以[[note2#281|偈頌]]對世尊說: ᅟᅟ「你以懶惰躺臥或者陶醉在詩中的嗎?你的極多目標不存在嗎? ᅟᅟᅟ獨自在遠離的臥坐處,為何你就這張睡臉睡覺?」 ᅟᅟ「我非以懶惰躺臥也非陶醉在詩中的,達到目標後我已離愁, ᅟᅟᅟ獨自在遠離的臥坐處,我對一切生類有憐愍地躺臥。 ᅟᅟᅟ即使刺箭已進入他們的胸中,心臓急速顫動地, ᅟᅟᅟ這裡即使那些被箭射到者也得到睡眠,已離刺箭的我{因此}[為何?]不應該睡? ᅟᅟᅟ清醒的我不擔心、我也不害怕睡覺[^1],白天夜晚對我都不苦惱, ᅟᅟᅟ我不見[自己]在世間任何地方減損,憐愍一切生類因此我會睡覺。」 ᅟᅟ那時,魔波旬:「世尊知道我,[[note0#008|善逝]]知道我。」痛苦地、不快樂地就在那裡消失。 # pali [SN4.13](SN0149)/(3). Sakalikasuttaṃ ᅟᅟ 149. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā rājagahe viharati maddakucchismiṃ migadāye. Tena kho pana samayena bhagavato pādo sakalikāya khato hoti, bhusā sudaṃ bhagavato vedanā vattanti sārīrikā dukkhā tibbā kharā kaṭukā asātā amanāpā. Tā sudaṃ bhagavā sato sampajāno adhivāseti avihaññamāno. Atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi– ᅟᅟ “Mandiyā nu kho sesi udāhu kāveyyamatto, atthā nu te sampacurā na santi. ᅟᅟ Eko vivitte sayanāsanamhi, niddāmukho kimidaṃ soppase vā”ti. ᅟᅟ “Na mandiyā sayāmi nāpi kāveyyamatto, atthaṃ sameccāhamapetasoko. ᅟᅟ Eko vivitte sayanāsanamhi, sayāmahaṃ sabbabhūtānukampī. ᅟᅟ “Yesampi sallaṃ urasi paviṭṭhaṃ, muhuṃ muhuṃ hadayaṃ vedhamānaṃ. ᅟᅟ Tepīdha soppaṃ labhare sasallā, tasmā ahaṃ na supe vītasallo. ᅟᅟ “Jaggaṃ na saṅke napi bhemi sottuṃ, rattindivā nānutapanti māmaṃ. ᅟᅟ Hāniṃ na passāmi kuhiñci loke, tasmā supe sabbabhūtānukampī”ti. ᅟᅟ Atha kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti dukkhī dummano tatthevantaradhāyīti. # comp [^1]: ℃「我也不害怕睡覺」(napi bhemi sottuṃ),菩提比丘長老英譯為「我也不害怕睡覺」(Nor am I afraid to sleep)。按:《顯揚真義》以「如某些人就害怕在獅子路徑等[處]睡覺,這樣我也不害怕睡覺」(Napi bhemi sottunti yathā ekacco sīhapathādīsuyeva supituṃ bhāyati, evaṃ ahaṃ supitumpi na bhāyāmi),今準此譯。