<title>[SN4.17](SN0153)</title> # north ([SN4.17](SN0153) ) # nikaya ## 相應部4相應17經/六觸處經 (魔相應/有偈篇/祇夜)(莊春江譯)\[[SA.1103](SA1103)] ᅟᅟ[[note0#002|有一次]],[[note0#012|世尊]]住在毘舍離大林[[note2#213|重閣]]講堂。 ᅟᅟ當時,世尊以關於[[note0#078|六觸處]]之法說對[[note0#031|比丘]]們開示、勸導、鼓勵、[[note0#086|使歡喜]],而那些比丘[[note3#316|作目標後]]、作意後、[[note4#479|全心注意後]]傾耳聽法。 ᅟᅟ那時,魔[[note0#049|波旬]]想這個: ᅟᅟ「這位[[note0#029|沙門]][[note0#080|喬達摩]]以關於六觸處之法說對比丘們開示、勸導、鼓勵、使歡喜,而那些比丘作目標後、作意後、全心注意後傾耳聽法,讓我為了使之盲目,去見沙門喬達摩。」 ᅟᅟ那時,魔波旬去見世尊。抵達後,在世尊的不遠處作大恐怖與可怕聲,以至於看(聽)起來像大地被打裂一樣。 ᅟᅟ那時,某位比丘對另一位比丘說這個: ᅟᅟ「比丘!比丘!這大地看起來像被打裂一樣。」 ᅟᅟ在這麼說時,世尊對那位比丘說這個: ᅟᅟ「比丘!那不是大地被打裂,那是魔波旬,為了使你們盲目來的。」 ᅟᅟ那時,世尊知道: ᅟᅟ「這位是魔波旬。」後,以[[note2#281|偈頌]]對魔波旬說: ᅟᅟ「諸色、聲、氣味、味道,諸[[note2#220|所觸]]與全部的法, ᅟᅟᅟ這是可怕的[[note5#593|世間物質]],在這裡世間被迷昏頭[^1]。 ᅟᅟᅟ但超越這個後,具念的佛弟子, ᅟᅟᅟ超越魔領域後,如太陽般輝耀。」 ᅟᅟ那時,魔波旬……(中略)就在那裡消失。 # pali [SN4.17](SN0153)/(7). Chaphassāyatanasuttaṃ ᅟᅟ 153. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena bhagavā channaṃ phassāyatanānaṃ upādāya bhikkhūnaṃ dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. ᅟᅟ Atha kho mārassa pāpimato etadahosi– “ayaṃ kho samaṇo gotamo channaṃ phassāyatanānaṃ upādāya bhikkhūnaṃ dhammiyā kathāya sandasseti samādapeti samuttejeti sappahaṃseti Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyā”ti. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato avidūre mahantaṃ bhayabheravaṃ saddamakāsi, apissudaṃ pathavī maññe undrīyati. Atha kho aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca– “bhikkhu, bhikkhu, esā pathavī maññe undrīyatī”ti. Evaṃ vutte, bhagavā taṃ bhikkhuṃ etadavoca – “nesā bhikkhu pathavī undrīyati. Māro eso pāpimā tumhākaṃ vicakkhukammāya āgato”ti. Atha kho bhagavā “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi– ᅟᅟ “Rūpā saddā rasā gandhā, phassā dhammā ca kevalā; ᅟᅟ Etaṃ lokāmisaṃ ghoraṃ, ettha loko vimucchito. ᅟᅟ “Etañca samatikkamma, sato buddhassa sāvako; ᅟᅟ Māradheyyaṃ atikkamma, ādiccova virocatī”ti. ᅟᅟ Atha kho māro pāpimā …pe… tatthevantaradhāyīti. # comp [^1]: ℃「世間被迷昏頭」(loko vimucchito),菩提比丘長老英譯為「世間被迷戀」(the world is infatuated)。按:「被迷昏頭」(vimucchito, vi-mucchito),原意為「被迷昏;被變成在夢中;被迷戀」,《顯揚真義》以「世間在這六種所緣中沉迷」(etesu chasu ārammaṇesu loko adhimucchito)解說。