<title>[SN4.18](SN0154)</title>
# north
([SN4.18](SN0154) )
# nikaya
## 相應部4相應18經/團食經
(魔相應/有偈篇/祇夜)(莊春江譯)\[[SA.1095](SA1095)]
ᅟᅟ[[note0#002|有一次]],[[note0#012|世尊]]住在摩揭陀國五沙羅樹[地方]的婆羅門村落。當時,五沙羅樹的婆羅門村落有少女饗宴客人節。
ᅟᅟ那時,世尊午前時穿衣、拿起衣鉢後,[[note0#087|為了托鉢]]進入五沙羅樹的婆羅門村落。
ᅟᅟ當時,五沙羅樹的婆羅門[[note1#103|屋主]]們已被魔[[note0#049|波旬]]所佔有:「不要[[note0#029|沙門]][[note0#080|喬達摩]]得到團食。」
ᅟᅟ那時,世尊以像洗淨了的鉢,如以洗淨了的鉢為了托鉢進入五沙羅樹的婆羅門村落一樣返回。
ᅟᅟ那時,魔波旬去見世尊。抵達後,對世尊說這個:「沙門!是否你得到團食?」
ᅟᅟ「波旬!你像那樣作,依之我不能得到團食嗎?」
ᅟᅟ「[[note0#045|大德]]!那樣的話,請世尊第二次又為了托鉢進入五沙羅樹的婆羅門村落,我將像那樣作,依之世尊得到團食。」
ᅟᅟ「魔產出非福的:攻擊那位如來後,
ᅟᅟᅟ波旬!你認為:我的惡不結果實嗎?
ᅟᅟᅟ我們確實極安樂地生活:凡我們沒有任何東西,
ᅟᅟᅟ我們將是以喜為食者,如光音天神們。」
ᅟᅟ那時,魔波旬:「世尊知道我,[[note0#008|善逝]]知道我。」痛苦地、不快樂地就在那裡消失。
# pali
[SN4.18](SN0154)/(8). Piṇḍasuttaṃ
ᅟᅟ 154. Ekaṃ samayaṃ bhagavā magadhesu viharati pañcasālāyaṃ brāhmaṇagāme. Tena kho pana samayena pañcasālāyaṃ brāhmaṇagāme kumārikānaṃ pāhunakāni bhavanti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pāvisi. Tena kho pana samayena pañcasāleyyakā brāhmaṇagahapatikā mārena pāpimatā anvāviṭṭhā bhavanti – mā samaṇo gotamo piṇḍamalatthāti.
ᅟᅟ Atha kho bhagavā yathādhotena pattena pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pāvisi tathādhotena pattena paṭikkami. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – “api tvaṃ, samaṇa, piṇḍamalatthā”ti? “Tathā nu tvaṃ, pāpima, akāsi yathāhaṃ piṇḍaṃ na labheyyan”ti. “Tena hi, bhante, bhagavā dutiyampi pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pavisatu. Tathāhaṃ karissāmi yathā bhagavā piṇḍaṃ lacchatī”ti.
ᅟᅟ “Apuññaṃ pasavi māro, āsajja naṃ tathāgataṃ;
ᅟᅟ Kiṃ nu maññasi pāpima, na me pāpaṃ vipaccati.
ᅟᅟ “Susukhaṃ vata jīvāma, yesaṃ no natthi kiñcanaṃ;
ᅟᅟ Pītibhakkhā bhavissāma, devā ābhassarā yathā”ti.
ᅟᅟ Atha kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti dukkhī dummano tatthevantaradhāyīti.
# comp