<title>[SN7.7](SN0193)</title>
# north
([SN7.7](SN0193) )
# nikaya
## 相應部7相應7經/概要經
(婆羅門相應/有偈篇/祇夜)(莊春江譯)\[[SA.1160](SA1160)]
ᅟᅟ起源於舍衛城。
ᅟᅟ那時,純淨婆羅墮若婆羅門去見[[note0#012|世尊]]。抵達後,與世尊一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的純淨婆羅墮若婆羅門在世尊的面前說這[[note2#281|偈頌]]:
ᅟᅟ「世間中任何婆羅門都不變純淨,即使是持戒者、實踐(作)苦行者,
ᅟᅟᅟ[[note0#007|明行具足者]],他變純淨-非別的其他人。」
ᅟᅟ「即使許多無用咒的呢喃者,婆羅門也不是以出生,
ᅟᅟᅟ成為內部有污濁者、污染者,依靠詭計者。
ᅟᅟᅟ[[note1#116|剎帝利]]、[[note0#017|婆羅門]]、[[note4#476|毘舍]],[[note4#472|首陀羅]],[[note1#120|旃陀羅]]、清垃圾者,
ᅟᅟᅟ活力已發動者、自我努力者,常堅固努力者,
ᅟᅟᅟ得到最高的純淨,婆羅門!請你這麼知道。」
ᅟᅟ在這麼說時,純淨婆羅墮若婆羅門對世尊說這個:
ᅟᅟ「太偉大了,[[note0#080|喬達摩]]尊師!……(中略)。」
ᅟᅟ然後[[note2#200|尊者]]婆羅墮若成為眾[[note0#005|阿羅漢]]之一。
# pali
[SN7.7](SN0193)/(7) Suddhikasuttaṃ
ᅟᅟ 193. Sāvatthinidānaṃ Atha kho suddhikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho suddhikabhāradvājo brāhmaṇo bhagavato santike imaṃ gāthaṃ ajjhabhāsi–
ᅟᅟ “Na brāhmaṇo sujjhati koci, loke sīlavāpi tapokaraṃ.
ᅟᅟ Vijjācaraṇasampanno, so sujjhati na aññā itarā pajā”ti.
ᅟᅟ “Bahumpi palapaṃ jappaṃ, na jaccā hoti brāhmaṇo;
ᅟᅟ Antokasambu saṅkiliṭṭho, kuhanaṃ upanissito.
ᅟᅟ “Khattiyo brāhmaṇo vesso, suddo caṇḍālapukkuso.
ᅟᅟ Āraddhavīriyo pahitatto, niccaṃ daḷhaparakkamo.
ᅟᅟ Pappoti paramaṃ suddhiṃ, evaṃ jānāhi brāhmaṇā”ti.
ᅟᅟ Evaṃ vutte, suddhikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca– “abhikkantaṃ, bho gotama …pe… aññataro ca panāyasmā bhāradvājo arahataṃ ahosī”ti.
# comp