<title>[SN7.16](SN0202)</title> # north ([SN7.16](SN0202) ) # nikaya ## 相應部7相應16經/反對者經 (婆羅門相應/有偈篇/祇夜)(莊春江譯)\[[SA.1155](SA1155)] ᅟᅟ起源於舍衛城。 ᅟᅟ當時,名為愛反對者的[[note0#017|婆羅門]]住在舍衛城。 ᅟᅟ那時,愛反對者婆羅門想這個: ᅟᅟ「讓我去見[[note0#029|沙門]][[note0#080|喬達摩]],沙門喬達摩說任何事,就對那個,我會是對他反對者。」 ᅟᅟ當時,[[note0#012|世尊]]在露天處[[note1#150|經行]]。 ᅟᅟ那時,愛反對者婆羅門去見世尊。抵達後,對經行中的世尊說這個:「沙門!請你說法。」 ᅟᅟ「以喜愛反對者,善說的是不容易了知的, ᅟᅟᅟ以心雜染者,以及以多激情者。 ᅟᅟᅟ凡會調伏激情,以及心的不淨信, ᅟᅟᅟ[[note2#211|斷念]]瞋害後,他確實會知道善說的。」 ᅟᅟ在這麼說時,愛反對者婆羅門對世尊說這個: ᅟᅟ「太偉大了,喬達摩尊師!太偉大了,喬達摩尊師!……(中略)請喬達摩[[note2#203|尊師]]記得我為[[note0#098|優婆塞]],從今天起[[note0#064|已終生歸依]]。」 # pali [SN7.16](SN0202)/(6). Paccanīkasuttaṃ ᅟᅟ 202. Sāvatthinidānaṃ Tena kho pana samayena paccanīkasāto nāma brāhmaṇo sāvatthiyaṃ paṭivasati. Atha kho paccanīkasātassa brāhmaṇassa etadahosi– “yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ. Yaṃ yadeva samaṇo gotamo bhāsissati taṃ tadevassāhaṃ paccanīkāssan”ti. Tena kho pana samayena bhagavā abbhokāse caṅkamati. Atha kho paccanīkasāto brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ caṅkamantaṃ etadavoca– ‘bhaṇa samaṇadhamman’ti. ᅟᅟ “Na paccanīkasātena, suvijānaṃ subhāsitaṃ; ᅟᅟ Upakkiliṭṭhacittena, sārambhabahulena ca. ᅟᅟ “Yo ca vineyya sārambhaṃ, appasādañca cetaso; ᅟᅟ Āghātaṃ paṭinissajja, sa ve jaññā subhāsitan”ti. ᅟᅟ Evaṃ vutte, paccanīkasāto brāhmaṇo bhagavantaṃ etadavoca– “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama …pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti. # comp