<title>[SN7.20](SN0206)</title>
# north
([SN7.20](SN0206) )
# nikaya
## 相應部7相應20經/乞食者經
(婆羅門相應/有偈篇/祇夜)(莊春江譯)\[[SA.97](SA0097)]
ᅟᅟ起源於舍衛城。
ᅟᅟ那時,乞食者婆羅門去見[[note0#012|世尊]]。抵達後,與世尊一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的乞食者婆羅門對世尊說這個:
ᅟᅟ「[[note0#080|喬達摩]]尊師!我是乞食者,[[note2#203|尊師]]也是乞食者,這裡,有什麼差別?」
ᅟᅟ「不因為那樣是乞食者:只對他人乞食的程度,
ᅟᅟᅟ受持在家法[^1]後,只那些他就不是[[note0#031|乞食者(比丘)]]。
ᅟᅟᅟ凡這裡福德與惡,拒斥後有梵行,
ᅟᅟᅟ考量後在世間中行,他確實被稱為『乞食者(比丘)』。」
ᅟᅟ在這麼說時,乞食者婆羅門對世尊說這個:
ᅟᅟ「太偉大了,喬達摩尊師!……(中略)請喬達摩[[note2#203|尊師]]記得我為[[note0#098|優婆塞]],從今天起[[note0#064|已終生歸依]]。」
# pali
[SN7.20](SN0206)/(10). Bhikkhakasuttaṃ
ᅟᅟ 206. Sāvatthinidānaṃ. Atha kho bhikkhako brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhikkhako brāhmaṇo bhagavantaṃ etadavoca– “ahampi kho, bho gotama, bhikkhako, bhavampi bhikkhako, idha no kiṃ nānākaraṇan”ti?
ᅟᅟ “Na tena bhikkhako hoti, yāvatā bhikkhate pare;
ᅟᅟ Vissaṃ dhammaṃ samādāya, bhikkhu hoti na tāvatā.
ᅟᅟ “Yodha puññañca pāpañca, bāhitvā brahmacariyaṃ;
ᅟᅟ Saṅkhāya loke carati, sa ve bhikkhūti vuccatī”ti.
ᅟᅟ Evaṃ vutte, bhikkhako brāhmaṇo bhagavantaṃ etadavoca– “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama …pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
# comp
[^1]: ℃「在家法([SA.97](SA0097)/GA.263)」,南傳作「在家法」(Vissaṃ dhammaṃ),菩提比丘長老英譯為「熱心於家庭的實行」(a domestic practice),並考證這裡的vissa即vesma(家;住處),正與北傳不謀而合,今準此譯。按:《顯揚真義》以「惡臭不善法」(duggandhaṃ akusaladhammaṃ)解說。而PTS巴英詞典以「像生肉的氣味」(a smell like raw flesh)解說Vissa。另,SA與GA雖都說「在家法」,但結論卻不同,GA也許從初果到第三果的在家聖者的角度稱「比丘法」。