<title>[SN9.6](SN0226)</title> # north ([SN9.6](SN0226) ) # nikaya ## 相應部9相應6經/阿那律經 (林相應/有偈篇/祇夜)(莊春江譯)\[[SA.1336](SA1336)] ᅟᅟ[[note0#002|有一次]],[[note2#200|尊者]]阿那律住在憍薩羅國某處叢林中。 ᅟᅟ那時,某位名叫渣里尼(有網)、尊者阿那律的[[note7#756|前妻]]、[[note2#280|三十三天眾]]的天神去見尊者阿那律。抵達後,以[[note2#281|偈頌]]對尊者阿那律說: ᅟᅟ「在那裡請你定置心,於該處以前被你居住, ᅟᅟᅟ在三十三天天神們處:一切欲的成功處, ᅟᅟᅟ被天女們尊敬、圍繞,你將輝耀。」 ᅟᅟ「天女們是不幸的:在[[note0#093|有身]]中住立者, ᅟᅟᅟ還有那些眾生也是不幸的:被天女欲求[^1]。」 ᅟᅟ「他們不了知樂:凡沒見過[[note7#704|歡喜園]]者, ᅟᅟᅟ是天人們的住所:三十三天的有名聲者。」 ᅟᅟ「愚者!你不了知,關於[[note0#005|阿羅漢]]們的言語: ᅟᅟᅟ一切行[確實]是無常的,是[[note6#681|生起與消散法的]], ᅟᅟᅟ生起後被滅,它們的平息是樂。\[[SN1.11](SN0011)] ᅟᅟᅟ渣里尼!在天身處,現在不再有住所, ᅟᅟᅟ出生的輪迴已消盡,現在沒有[[note0#021|再有]]。」[Thag.104, 908偈] # pali [SN9.6](SN0226). Anuruddhasuttaṃ ᅟᅟ 226. Ekaṃ samayaṃ āyasmā anuruddho kosalesu viharati aññatarasmiṃ vanasaṇḍe. Atha kho aññatarā tāvatiṃsakāyikā devatā jālinī nāma āyasmato anuruddhassa purāṇadutiyikā yenāyasmā anuruddho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ anuruddhaṃ gāthāya ajjhabhāsi– ᅟᅟ “Tattha cittaṃ paṇidhehi, yattha te vusitaṃ pure; ᅟᅟ Tāvatiṃsesu devesu, sabbakāmasamiddhisu. ᅟᅟ Purakkhato parivuto, devakaññāhi sobhasī”ti. ᅟᅟ “Duggatā devakaññāyo, sakkāyasmiṃ patiṭṭhitā; ᅟᅟ Te cāpi duggatā sattā, devakaññāhi patthitā”ti. ᅟᅟ “Na te sukhaṃ pajānanti, ye na passanti nandanaṃ; ᅟᅟ Āvāsaṃ naradevānaṃ, tidasānaṃ yasassinan”ti. ᅟᅟ “Na tvaṃ bāle vijānāsi, yathā arahataṃ vaco; ᅟᅟ Aniccā sabbasaṅkhārā, uppādavayadhammino. ᅟᅟ Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho. ᅟᅟ “Natthi dāni punāvāso, devakāyasmi jālini; ᅟᅟ Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo”ti. # comp [^1]: ℃「被天女欲求」(devakaññāhi patthitā”ti),菩提比丘長老依羅馬拼音一版devakaññābhisattikā英譯為「執著天女」(attached to celestial maidens)。按:《顯揚真義》沒有解說。