<title>[SN9.12](SN0232)</title> # north ([SN9.12](SN0232) ) # nikaya ## 相應部9相應12經/中午經 (林相應/有偈篇/祇夜)(莊春江譯)\[[SA.1335](SA1335)] ᅟᅟ[[note0#002|有一次]],[[note0#039|某位比丘]]住在憍薩羅國某處叢林中。 ᅟᅟ那時,那位住在那處叢林中的天神去見那位比丘。抵達後,在那位比丘面前說這[[note2#281|偈頌]]: ᅟᅟ「在中午時分已住立時,在鳥兒們已安靜時, ᅟᅟᅟ廣大的[[note1#142|林野]]就出聲,那個恐怖在我心中出現。」 ᅟᅟ「在中午時分已住立時,在鳥兒們已安靜時, ᅟᅟᅟ廣大的林野就出聲,那個喜樂在我心中出現。」\[[SN1.15](SN0015)] # pali [SN9.12](SN0232). Majjhanhikasuttaṃ ᅟᅟ 232. Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. Atha kho tasmiṃ vanasaṇḍe adhivatthā devatā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā tassa bhikkhuno santike imaṃ gāthaṃ abhāsi– ᅟᅟ “Ṭhite majjhanhike kāle, sannisīvesu pakkhisu; ᅟᅟ Saṇateva brahāraññaṃ, taṃ bhayaṃ paṭibhāti maṃ. ᅟᅟ “Ṭhite majjhanhike kāle, sannisīvesu pakkhisu; ᅟᅟ Saṇateva brahāraññaṃ, sā rati paṭibhāti man”ti. # comp