<title>[SN11.7](SN0253)</title>
# north
([SN11.7](SN0253) )
# nikaya
## 相應部11相應7經/不傷害經
(帝釋相應/有偈篇/祇夜)(莊春江譯)\[[SA.1120](SA1120)]
ᅟᅟ在舍衛城。
ᅟᅟ「[[note0#031|比丘]]們!從前,獨處、[[note0#092|獨坐]]的天帝釋這樣心的深思生起:『凡即使他會是我的極敵對者,我也不應該傷害他。』
ᅟᅟ比丘們!那時,毘摩質多阿修羅王以心了知天帝釋心中的深思後,去見天帝釋。
ᅟᅟ比丘們!那時,天帝釋看見正從遠處到來的毘摩質多阿修羅王。看見後,對毘摩質多阿修羅王說這個:
ᅟᅟ「站住!毘摩質多!你被捉住。」
ᅟᅟ「[[note2#204|親愛的先生]]!你不要捨棄,那個你先前的心。」
ᅟᅟ「毘摩質多!但請你發誓,以無害意對我。」
ᅟᅟ「凡虛妄說者的惡,凡斥責聖者的惡,
ᅟᅟᅟ以及凡背叛朋友的惡,凡不知恩者的惡,
ᅟᅟᅟ[[note2#263|須闍之夫]]!就令那種惡觸達,凡如果傷害你。」
# pali
[SN11.7](SN0253)/(7). Nadubbhiyasuttaṃ
ᅟᅟ 253. Sāvatthiyaṃ. “Bhūtapubbaṃ, bhikkhave, sakkassa devānamindassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi– ‘yopi me assa supaccatthiko tassapāhaṃ na dubbheyyan’ti. Atha kho, bhikkhave, vepacitti asurindo sakkassa devānamindassa cetasā cetoparivitakkamaññāya yena sakko devānamindo tenupasaṅkami. Addasā kho, bhikkhave, sakko devānamindo vepacittiṃ asurindaṃ dūratova āgacchantaṃ. Disvāna vepacittiṃ asurindaṃ etadavoca– ‘tiṭṭha, vepacitti, gahitosī’”ti.
ᅟᅟ “Yadeva te, mārisa, pubbe cittaṃ, tadeva tvaṃ mā pajahāsī”ti.
ᅟᅟ “Sapassu ca me, vepacitti, adubbhāyā”ti.
ᅟᅟ “Yaṃ musā bhaṇato pāpaṃ, yaṃ pāpaṃ ariyūpavādino;
ᅟᅟ Mittadduno ca yaṃ pāpaṃ, yaṃ pāpaṃ akataññuno.
ᅟᅟ Tameva pāpaṃ phusatu, yo te dubbhe sujampatī”ti.
# comp