<title>[SN11.14](SN0260)</title>
# north
([SN11.14](SN0260) )
# nikaya
## 相應部11相應14經/貧窮經
(帝釋相應/有偈篇/祇夜)(莊春江譯)\[[SA.1223](SA1223)]
ᅟᅟ[[note0#002|有一次]],[[note0#012|世尊]]住在王舍城栗鼠飼養處的竹林中。
ᅟᅟ在那裡,世尊召喚[[note0#031|比丘]]們:「比丘們!」
ᅟᅟ「[[note4#480|尊師]]!」那些比丘回答世尊。
ᅟᅟ世尊說這個:
ᅟᅟ「比丘們!從前,就在這王舍城中,某位男子是貧困的人,貧窮的人,悲慘的人,他在如來宣說的法律中受持信,受持戒,受持所聞,受持施捨,受持慧。他在如來宣說的法律中受持信後,受持戒後,受持所聞後,受持施捨後,受持慧後,以身體的崩解,死後往生[[note1#112|善趣]]、天界,三十三天們的共住狀態,他以容色連同名聲比其他天神們更輝耀。
ᅟᅟ比丘們!在那裡,三十三天天神們譏嫌、不滿、責難:『實在[[note2#206|不可思議]]啊,[[note2#202|先生]]!實在[[note2#206|未曾有]]啊,先生!當這位[[note2#282|天子]]從前為人時,他是貧困的人,貧窮的人,悲慘的人,他以身體的崩解,死後往生善趣、天界,三十三天們的共住狀態,他以容色連同名聲比其他天神們更輝耀。』
ᅟᅟ比丘們!那時,天帝釋召喚三十三天天神們:『[[note2#204|親愛的先生]]們!你們不要譏嫌這位天子,親愛的先生們!當這位天子從前為人時,他在如來宣說的法律中受持信,受持戒,受持所聞,受持施捨,受持慧。他在如來宣說的法律中受持信後,受持戒後,受持所聞後,受持施捨後,受持慧後,以身體的崩解,死後往生善趣、天界,三十三天們的共住狀態,他以容色與有名聲使其他諸天失色。』
ᅟᅟ比丘們!那時,安撫三十三天天神們的天帝釋在那時說這些[[note2#281|偈頌]]:
ᅟᅟ『該者在如來上有信:不動的、善住立的,
ᅟᅟᅟ以及該者有善戒:聖者喜愛的、讚賞的。
ᅟᅟᅟ該者在僧團上有[[note5#507|淨信]],且見成為正直者,
ᅟᅟᅟ他們說他是「不貧窮者」,他的活命是不空虛的。
ᅟᅟᅟ因此對信與戒,對淨信、法的看見,
ᅟᅟᅟ有智慧者應該實踐,憶念諸佛的教說者。\[[SN55.26](SN1649), [SN55.51](SN1674), [AN4.52](AN0634), [AN5.47](AN0907), Thag.78, 507-509偈]』」
# pali
[SN11.14](SN0260)/(4). Daliddasuttaṃ
ᅟᅟ 260. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
ᅟᅟ “Bhūtapubbaṃ, bhikkhave, aññataro puriso imasmiṃyeva rājagahe manussadaliddo ahosi manussakapaṇo manussavarāko. So tathāgatappavedite dhammavinaye saddhaṃ samādiyi, sīlaṃ samādiyi, sutaṃ samādiyi, cāgaṃ samādiyi, paññaṃ samādiyi. So tathāgatappavedite dhammavinaye saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajji devānaṃ tāvatiṃsānaṃ sahabyataṃ. So aññe deve atirocati vaṇṇena ceva yasasā ca. Tatra sudaṃ, bhikkhave, devā tāvatiṃsā ujjhāyanti khiyyanti vipācenti– ‘acchariyaṃ vata bho, abbhutaṃ vata bho! Ayañhi devaputto pubbe manussabhūto samāno manussadaliddo ahosi manussakapaṇo manussavarāko; so kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ. So aññe deve atirocati vaṇṇena ceva yasasā cā’”ti.
ᅟᅟ “Atha kho, bhikkhave, sakko devānamindo deve tāvatiṃse āmantesi– ‘mā kho tumhe, mārisā, etassa devaputtassa ujjhāyittha. Eso kho, mārisā, devaputto pubbe manussabhūto samāno tathāgatappavedite dhammavinaye saddhaṃ samādiyi, sīlaṃ samādiyi, sutaṃ samādiyi, cāgaṃ samādiyi, paññaṃ samādiyi. So tathāgatappavedite dhammavinaye saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ So aññe deve atirocati vaṇṇena ceva yasasā cā’”ti. Atha kho, bhikkhave, sakko devānamindo deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imā gāthāyo abhāsi–
ᅟᅟ “Yassa saddhā tathāgate, acalā suppatiṭṭhitā;
ᅟᅟ Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.
ᅟᅟ “Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;
ᅟᅟ Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.
ᅟᅟ “Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;
ᅟᅟ Anuyuñjetha medhāvī, saraṃ buddhāna sāsanan”ti.
# comp