<title>[SN11.20](SN0266)</title> # north ([SN11.20](SN0266) ) # nikaya ## 相應部11相應20經/僧團之禮敬經 (帝釋相應/有偈篇/祇夜)(莊春江譯)\[[SA.1113](SA1113)] ᅟᅟ在舍衛城祇樹林。 ᅟᅟ在那裡……(中略)說這個: ᅟᅟ「[[note0#031|比丘]]們!從前,天帝釋召喚戰車御車手摩得利:『親愛的摩得利!請你準備連結千匹駿馬的馬車,我們去遊樂園看美景。』 ᅟᅟ『是的,[[note7#757|你的[話]是吉祥的]]。』 ᅟᅟ比丘們!戰車御車手摩得利回答天帝釋後,準備連結千匹駿馬的馬車後,回報天帝釋:『[[note2#204|親愛的先生]]!那些連結千匹駿馬的馬車已準備,現在是那個[[note0#084|你考量的時間]]。』 ᅟᅟ比丘們!那時,當天帝釋從最勝殿高樓下來時,作合掌後,禮敬比丘[[note3#375|僧團]]。 ᅟᅟ比丘們!那時,戰車御車手摩得利以[[note2#281|偈頌]]對天帝釋說: ᅟᅟ『這些確實應該禮敬你:躺臥在腐爛身體的人類, ᅟᅟᅟ這些陷入屍體中者們,具備飢渴者們。 ᅟᅟᅟ[[note2#263|襪瑟哇]]!你為何羨慕那些,無家者呢? ᅟᅟᅟ請你說仙人們的行為,令我們聽你的那個話語。』 ᅟᅟ『摩得利!我羨慕,那些無家者這個: ᅟᅟᅟ從凡村落出發,他們無期待地走去。 ᅟᅟᅟ不在儲藏室放置他們的,不在瓶子不在籃子, ᅟᅟᅟ他人完成的尋求者們,善行者們以那個維持生活, ᅟᅟᅟ善忠告忠告的明智者們,保持沈默者有平等行。 ᅟᅟᅟ摩得利!天神們被阿修羅們敵對,以及個個[[note6#600|不免一死的人]], ᅟᅟᅟ在敵對者們中不敵對者們,在拿棍棒者們中平靜者們, ᅟᅟᅟ在有取著者們中無取著者們:摩得利!我禮敬他們。』 ᅟᅟ『確實是世間中最上者:帝釋!凡你禮敬, ᅟᅟᅟ我也禮敬他們:[[note2#263|襪瑟哇]]!凡你禮敬。』 ᅟᅟ說這個後,摩伽婆、天王、須闍之夫, ᅟᅟ禮敬比丘僧團後,登上首席馬車。」 ᅟᅟ第二品,其[[note0#035|攝頌]]: ᅟᅟ「天神連三說,貧窮,能令人喜樂的, ᅟᅟᅟ供奉者,禮敬,帝釋的禮敬三則。」 # pali [SN11.20](SN0266)/(10). Saṅghavandanāsuttaṃ ᅟᅟ 266. Sāvatthiyaṃ jetavane. Tatra kho …pe… etadavoca– “bhūtapubbaṃ, bhikkhave, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi– ‘yojehi, samma mātali, sahassayuttaṃ ājaññarathaṃ uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā’ti. ‘Evaṃ bhaddantavā’ti kho, bhikkhave, mātali saṅgāhako sakkassa devānamindassa paṭissutvā, sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi– ‘yutto kho te, mārisa, sahassayutto ājaññaratho, yassa dāni kālaṃ maññasī’”ti. Atha kho, bhikkhave sakko devānamindo vejayantapāsādā orohanto añjaliṃ katvā sudaṃ bhikkhusaṅghaṃ namassati. Atha kho, bhikkhave, mātali saṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi– ᅟᅟ “Tañhi ete namasseyyuṃ, pūtidehasayā narā; ᅟᅟ Nimuggā kuṇapamhete, khuppipāsasamappitā. ᅟᅟ “Kiṃ nu tesaṃ pihayasi, anāgārāna vāsava; ᅟᅟ Ācāraṃ isinaṃ brūhi, taṃ suṇoma vaco tavā”ti. ᅟᅟ “Etaṃ tesaṃ pihayāmi, anāgārāna mātali; ᅟᅟ Yamhā gāmā pakkamanti, anapekkhā vajanti te. ᅟᅟ “Na tesaṃ koṭṭhe openti, na kumbhi na kaḷopiyaṃ. ᅟᅟ Paraniṭṭhitamesānā, tena yāpenti subbatā. ᅟᅟ “Sumantamantino dhīrā, tuṇhībhūtā samañcarā; ᅟᅟ Devā viruddhā asurehi, puthu maccā ca mātali. ᅟᅟ “Aviruddhā viruddhesu, attadaṇḍesu nibbutā; ᅟᅟ Sādānesu anādānā, te namassāmi mātalī”ti. ᅟᅟ “Seṭṭhā hi kira lokasmiṃ, ye tvaṃ sakka namassasi; ᅟᅟ Ahampi te namassāmi, ye namassasi vāsavā”ti. ᅟᅟ “Idaṃ vatvāna maghavā, devarājā sujampati; ᅟᅟ Bhikkhusaṅghaṃ namassitvā, pamukho rathamāruhī”ti. ᅟᅟ Dutiyo vaggo. ᅟᅟ Tassuddānaṃ– ᅟᅟ Devā pana tayo vuttā, daliddañca rāmaṇeyyakaṃ; ᅟᅟ Yajamānañca vandanā, tayo sakkanamassanāti. # comp