<title>[SN11.25](SN0271)</title> # north ([SN11.25](SN0271) ) # nikaya ## 相應部11相應25經/無憤怒經 (帝釋相應/有偈篇/祇夜)(莊春江譯) ᅟᅟ[[note0#001|被我這麼聽聞]]: ᅟᅟ[[note0#002|有一次]],[[note0#012|世尊]]住在舍衛城祇樹林給孤獨園。 ᅟᅟ在那裡,世尊召喚[[note0#031|比丘]]們……(中略)世尊說這個: ᅟᅟ「比丘們!從前,[[note2#263|天帝釋]]在善法堂安撫著三十三天天神們,在那時說這[[note2#281|偈頌]]: ᅟᅟ『不要憤怒征服你們,以及你們不要對生氣者生氣, ᅟᅟᅟ無憤怒的與無加害:在聖者們中是道跡, ᅟᅟᅟ還有憤怒如山,壓碎惡人。』」 ᅟᅟ第三品,其[[note0#035|攝頌]]: ᅟᅟ「切斷後、醜陋、幻術,罪過與無憤怒, ᅟᅟᅟ已被最上的佛教導,這帝釋五經。」 ᅟᅟ帝釋相應完成。 ᅟᅟ有偈篇第一,其攝頌: ᅟᅟ「諸天與天子,王、魔、比丘尼, ᅟᅟᅟ梵天、婆羅門、婆耆舍,林、夜叉與襪瑟哇。」 ᅟᅟ有偈篇相應經典終了。 # pali [SN11.25](SN0271)/(5). Akkodhasuttaṃ ᅟᅟ 271. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū …pe… bhagavā etadavoca– “bhūtapubbaṃ, bhikkhave, sakko devānamindo sudhammāyaṃ sabhāyaṃ deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi– ᅟᅟ “Mā vo kodho ajjhabhavi, mā ca kujjhittha kujjhataṃ. ᅟᅟ Akkodho avihiṃsā ca, ariyesu ca paṭipadā. ᅟᅟ Atha pāpajanaṃ kodho, pabbatovābhimaddatī”ti. ᅟᅟ Tatiyo vaggo. ᅟᅟ Tassuddānaṃ ᅟᅟ Chetvā dubbaṇṇiyamāyā, accayena akodhano; ᅟᅟ Desitaṃ buddhaseṭṭhena, idañhi sakkapañcakanti. ᅟᅟ Sakkasaṃyuttaṃ samattaṃ. ᅟᅟ Sagāthāvaggo paṭhamo. ᅟᅟ Tassuddānaṃ– ᅟᅟ Devatā devaputto ca, rājā māro ca bhikkhunī; ᅟᅟ Brahmā brāhmaṇa vaṅgīso, vanayakkhena vāsavoti. ᅟᅟ Sagāthāvaggasaṃyuttapāḷi niṭṭhitā. # comp