<title>[SN12.82](SN0344)</title> # north ([SN12.82](SN0344) ) # nikaya 9.中間中略[品] ## 相應部12相應82經/師經 (因緣相應/因緣篇/修多羅)(莊春江譯) ᅟᅟ住在舍衛城……(中略)。 ᅟᅟ「[[note0#031|比丘]]們!不如實知見老死者(如實不知者不見者),為了在老死上的如實智,老師[^1]應該被遍求;不如實知見老死[[note0#067|集]]者,為了在老死集上的如實智,老師應該被遍求;不如實知見老死[[note0#068|滅]]者,為了在老死滅上的如實智,老師應該被遍求;不如實知見導向老死[[note0#069|滅道跡]]者,為了在導向老死滅道跡上的如實智,老師應該被遍求。」(一經) ᅟᅟ(對[以下]一切中略應該這樣使之被細說) # pali 9. Antarapeyyālaṃ [SN12.82](SN0344)/(1). Satthusuttaṃ ᅟᅟ 73. Sāvatthiyaṃ viharati …pe… “jarāmaraṇaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya satthā pariyesitabbo; jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya satthā pariyesitabbo; jarāmaraṇanirodhaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo; jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo”ti. (suttanto eko). Paṭhamaṃ. ᅟᅟ (Sabbesaṃ peyyālo evaṃ vitthāretabbo) # comp [^1]: ℃「老師」(satthā),菩提比丘長老英譯為「老師」(a teacher)。按:老師(satthar),一般譯作「大師」,專指「世尊」,《顯揚真義》說,這裡,satthā應為佛陀或弟子,凡依止他而得到道智者(maggañāṇaṃ labhati)名為satthā,今準此翻譯。