<title>[SN13.11](SN0356)</title> # north ([SN13.11](SN0356) ) # nikaya ## 相應部13相應11經/山經第三 (現觀相應/因緣篇/如來記說)(莊春江譯) ᅟᅟ住在舍衛城。……(中略) ᅟᅟ「[[note0#031|比丘]]們!猶如男子對[[note2#272|須彌山山王]]放置七顆綠豆大小的碎石,比丘們!你們怎麼想它,哪個是比較多的呢:凡被放置的七顆綠豆大小的碎石,或凡須彌山山王?」 ᅟᅟ「[[note0#045|大德]]!這正是比較多的,即:須彌山山王,被放置的七顆綠豆大小碎石是少量的。被放置的七顆綠豆大小碎石比須彌山山王後,既不來到百分之一,也不來到千分之一、不來到十萬分之一。」 ᅟᅟ「同樣的,比丘們!其他外道[[note0#029|沙門]]、[[note0#017|婆羅門]]、[[note0#079|遊行者]]之證得比較[[note5#575|見具足之人]]的[[note0#024|聖弟子]]之證得後,既不來到百分之一,也不來到千分之一、不來到十萬分之一。比丘們!見具足之人有這麼大證得,有這麼大證智。」 ᅟᅟ現觀相應完成,其[[note0#035|攝頌]]: ᅟᅟ「指甲尖、蓮花池,合流水二則, ᅟᅟᅟ二則地、二則海洋,三則山的比喻。」 # pali [SN13.11](SN0356). Tatiyapabbatasuttaṃ ᅟᅟ 84. Sāvatthiyaṃ viharati …pe… “seyyathāpi bhikkhave, puriso sinerussa pabbatarājassa satta muggamattiyo pāsāṇasakkharā upanikkhipeyya. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yā vā satta muggamattiyo pāsāṇasakkharā upanikkhittā yo vā sineru pabbatarājā”ti? ᅟᅟ “Etadeva, bhante, bahutaraṃ yadidaṃ sineru pabbatarājā; appamattikā satta muggamattiyo pāsāṇasakkharā upanikkhittā. Neva satimaṃ kalaṃ upenti na sahassimaṃ kalaṃ upenti na satasahassimaṃ kalaṃ upenti sineruṃ pabbatarājānaṃ upanidhāya satta muggamattiyo pāsāṇasakkharā upanikkhittā”ti. “Evameva kho, bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa adhigamaṃ upanidhāya aññatitthiyasamaṇabrāhmaṇaparibbājakānaṃ adhigamo neva satimaṃ kalaṃ upeti na sahassimaṃ kalaṃ upeti na satasahassimaṃ kalaṃ upeti. Evaṃ mahādhigamo, bhikkhave, diṭṭhisampanno puggalo, evaṃ mahābhiñño”ti. Ekādasamaṃ. ᅟᅟ Abhisamayasaṃyuttaṃ samattaṃ. ᅟᅟ Tassuddānaṃ– ᅟᅟ Nakhasikhā pokkharaṇī, sambhejja-udake ca dve; ᅟᅟ Dve pathavī dve samuddā, tayo ca pabbatūpamāti. # comp