<title>[SN14.33](SN0389)</title> # north ([SN14.33](SN0389) ) # nikaya ## 相應部14相應33經/如果沒有這個經 (界相應/因緣篇/修多羅)(莊春江譯) ᅟᅟ住在舍衛城……(中略)。 ᅟᅟ「[[note0#031|比丘]]們!如果沒有地界的[[note2#295|樂味]],眾生不在地界上貪著[^1]。比丘們!但因為有地界的樂味,因此眾生在地界上貪著。 ᅟᅟ比丘們!如果沒有地界的[[note2#293|過患]],眾生不在地界上[[note0#015|厭]]。比丘們!但因為有地界的過患,因此眾生在地界上厭。 ᅟᅟ比丘們!如果沒有地界的[[note2#294|出離]],眾生不從地界出離。比丘們!但因為有地界的出離,因此眾生從地界出離。 ᅟᅟ比丘們!如果沒有水界的樂味……(中略)比丘們!如果沒有火界的樂味……比丘們!如果沒有風界的樂味,眾生不為了風界貪著。比丘們!但因為有風界的樂味,因此眾生為了風界貪著。比丘們!如果沒有風界的過患,眾生不在風界上厭。比丘們!但因為有風界的過患,因此眾生在風界上厭。比丘們!如果沒有風界的出離,眾生不從這風界出離。比丘們!但因為有風界的出離,因此眾生從風界出離。 ᅟᅟ比丘們!只要眾生不如實證知這四界的樂味為樂味、過患為過患、出離為出離,比丘們!這些眾生就還未從這包括天、魔、梵的世間;包括沙門婆羅門,包括天-人的[[note0#038|世代]]出離、離縛、脫離,[[note5#555|以離被限制的心]]而住。 ᅟᅟ比丘們!但當眾生如實證知這四界的樂味為樂味、過患為過患、出離為出離,比丘們!眾生已從這包括天、魔、梵的世間;包括沙門婆羅門,包括天-人的世代中出離、離縛、脫離,以離被限制的心而住。」\[≃[SN22.28](SN0546), [SN35.17](SN0868), [SN35.18](SN0869)] # pali [SN14.33](SN0389)/(4). Nocedaṃsuttaṃ ᅟᅟ 117. Sāvatthiyaṃ viharati …pe… “no cedaṃ, bhikkhave, pathavīdhātuyā assādo abhavissa, nayidaṃ sattā pathavīdhātuyā sārajjeyyuṃ Yasmā ca kho, bhikkhave, atthi pathavīdhātuyā assādo, tasmā sattā pathavīdhātuyā sārajjanti. No cedaṃ, bhikkhave, pathavīdhātuyā ādīnavo abhavissa, nayidaṃ sattā pathavīdhātuyā nibbindeyyuṃ. Yasmā ca kho, bhikkhave, atthi pathavīdhātuyā ādīnavo, tasmā sattā pathavīdhātuyā nibbindanti. No cedaṃ, bhikkhave, pathavīdhātuyā nissaraṇaṃ abhavissa, nayidaṃ sattā pathavīdhātuyā nissareyyuṃ. Yasmā ca kho, bhikkhave, atthi pathavīdhātuyā nissaraṇaṃ, tasmā sattā pathavīdhātuyā nissaranti”. ᅟᅟ “No cedaṃ, bhikkhave, āpodhātuyā assādo abhavissa …pe… no cedaṃ, bhikkhave, tejodhātuyā …pe… no cedaṃ, bhikkhave, vāyodhātuyā assādo abhavissa, nayidaṃ sattā vāyodhātuyā sārajjeyyuṃ. Yasmā ca kho, bhikkhave, atthi vāyodhātuyā assādo, tasmā sattā vāyodhātuyā sārajjanti. No cedaṃ, bhikkhave, vāyodhātuyā ādīnavo abhavissa, nayidaṃ sattā vāyodhātuyā nibbindeyyuṃ. Yasmā ca kho, bhikkhave, atthi vāyodhātuyā ādīnavo, tasmā sattā vāyodhātuyā nibbindanti. No cedaṃ, bhikkhave, vāyodhātuyā nissaraṇaṃ abhavissa, nayidaṃ sattā vāyodhātuyā nissareyyuṃ. Yasmā ca kho, bhikkhave, atthi vāyodhātuyā nissaraṇaṃ, tasmā sattā vāyodhātuyā nissaranti. ᅟᅟ “Yāvakīvañcime, bhikkhave, sattā imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññaṃsu, neva tāvime bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādikatena cetasā vihariṃsu. ᅟᅟ “Yato ca kho, bhikkhave, sattā imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññaṃsu, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādikatena cetasā viharantī”ti. Catutthaṃ. # comp [^1]: ℃「染著([SA.13](SA0013))」,南傳作「貪著」(sārajjeyyuṃ),菩提比丘長老英譯為「成為迷戀(耽溺)」(become enamoured)。