<title>SN.17. 13-20</title> # north (SN.17. 13-20 ) # nikaya ## 相應部17相應13-20經/金環經等八則 (利得恭敬相應/因緣篇/如來記說)(莊春江譯)\[[AA11.7](AA079), [AA11.8](AA080)] ᅟᅟ住在舍衛城……(中略)。 ᅟᅟ「[[note0#031|比丘]]們!這裡,我對某一類的個人這麼[[note3#393|以心熟知心後]]知道:『這位[[note2#200|尊者]]不會為了一個金環之因……(中略)百個金環之因……(中略)一個自然金環之因……(中略)百個自然金環之因……(中略)充滿黃金的土地之因……(中略)些微物質之因……(中略)活命之因……(中略)地方上的美女之因而故意說謊。』我過些時候看見他被利得、恭敬、名聲征服而心被遍取,他故意說謊。比丘們!利得、恭敬、名聲是這麼恐畏……(中略)。比丘們!應該被你們這麼學!」 ᅟᅟ第二品,其[[note0#035|攝頌]]: ᅟᅟ「二則鉢、二則金,自然金在後二則, ᅟᅟᅟ土地、一些物質、活命,地方上的美女為十。」 # pali [SN17.13-20](SN0441)/(3- 10). Suvaṇṇanikkhasuttādi-aṭṭhakaṃ ᅟᅟ 169. Sāvatthiyaṃ viharati …pe… “idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi– ‘na cāyamāyasmā suvaṇṇanikkhassāpi hetu …pe… suvaṇṇanikkhasatassāpi hetu… siṅgīnikkhassāpi hetu… siṅgīnikkhasatassāpi hetu… pathaviyāpi jātarūpaparipūrāya hetu… āmisakiñcikkhahetupi… jīvitahetupi… janapadakalyāṇiyāpi hetu sampajānamusā bhāseyyā’ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādiṇṇacittaṃ sampajānamusā bhāsantaṃ. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko …pe… evañhi vo, bhikkhave, sikkhitabban”ti. Dasamaṃ. ᅟᅟ Dutiyo vaggo. ᅟᅟ Tassuddānaṃ– ᅟᅟ Dve pāti dve suvaṇṇā ca, siṅgīhi apare duve; ᅟᅟ Pathavī kiñcikkhajīvitaṃ, janapadakalyāṇiyā dasāti. # comp