<title>[SN17.27](SN0448)</title>
# north
([SN17.27](SN0448) )
# nikaya
## 相應部17相應27經/沙門婆羅門經第三
(利得恭敬相應/因緣篇/如來記說)(莊春江譯)
ᅟᅟ住在舍衛城……(中略)。
ᅟᅟ「[[note0#031|比丘]]們!凡任何[[note0#029|沙門]]或[[note0#017|婆羅門]]不如實知道利得、恭敬、名聲,不如實知道利得、恭敬、名聲的[[note0#067|集]],不如實知道利得、恭敬、名聲的[[note0#068|滅]],不如實知道導向利得、恭敬、名聲的[[note0#069|滅道跡]]者……(中略)了知……(中略)以證智自作證後,\[[[note0#042|在當生中]]][[note0#066|進入後住於]][[note3#327|沙門義]]或婆羅門義。」
# pali
[SN17.27](SN0448)/(7). Tatiyasamaṇabrāhmaṇasuttaṃ
ᅟᅟ 176. Sāvatthiyaṃ viharati …pe… “ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokaṃ yathābhūtaṃ nappajānanti, lābhasakkārasilokasamudayaṃ nappajānanti, lābhasakkārasilokanirodhaṃ nappajānanti, lābhasakkārasiloka-nirodhagāminiṃ paṭipadaṃ nappajānanti …pe… pajānanti …pe… sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti. Sattamaṃ.
# comp