<title>[SN17.30](SN0451)</title> # north ([SN17.30](SN0451) ) # nikaya ## 相應部17相應30經/比丘經 (利得恭敬相應/因緣篇/如來記說)(莊春江譯) ᅟᅟ住在舍衛城……(中略)。 ᅟᅟ「比丘們!凡即使他是漏已滅盡的[[note0#005|阿羅漢]]比丘,我說利得、恭敬、名聲也是他的障礙。」 ᅟᅟ在這麼說時,[[note2#200|尊者]]阿難對[[note0#012|世尊]]說這個: ᅟᅟ「[[note0#045|大德]]!但為什麼漏已滅盡比丘的利得、恭敬、名聲是障礙?」 ᅟᅟ「阿難!凡他的那個[[note8#808|不動心解脫]],我不說利得、恭敬、名聲是他的障礙,阿難!但凡住於不放逸的、熱心的、自我努力的他的在當生中的諸樂住處[^1],對那些,我說利得、恭敬、名聲是他的障礙。阿難!利得、恭敬、名聲是這麼恐怖的、辛辣的、粗惡的,是到達無上[[note1#192|軛安穩]]的障礙,阿難!因此,在這裡,應該被這麼學:『我們要捨斷已生起的利得、恭敬、名聲,而且,已生起的利得、恭敬、名聲不要[[note5#530|持續遍取]]我們的心。』阿難!應該被你們這麼學。」 ᅟᅟ第三品,其[[note0#035|攝頌]]: ᅟᅟ「婦女與美女,兒子與獨女, ᅟᅟᅟ沙門婆羅門三則,表皮、繩與比丘。」 # pali [SN17.30](SN0451)/(10). Bhikkhusuttaṃ ᅟᅟ 179. Sāvatthiyaṃ viharati …pe… “yopi so, bhikkhave, bhikkhu arahaṃ khīṇāsavo tassapāhaṃ lābhasakkārasiloko antarāyāya vadāmī”ti. Evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca– “kissa pana, bhante, khīṇāsavassa bhikkhuno lābhasakkārasiloko antarāyāyā”ti? “Yā hissa sā, ānanda, akuppā cetovimutti nāhaṃ tassā lābhasakkārasilokaṃ antarāyāya vadāmi. Ye ca khvassa, ānanda, appamattassa ātāpino pahitattassa viharato diṭṭhadhammasukhavihārā adhigatā tesāhamassa lābhasakkārasilokaṃ antarāyāya vadāmi. Evaṃ dāruṇo kho, ānanda, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātihānanda, evaṃ sikkhitabbaṃ– ‘uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī’ti. Evañhi vo, ānanda, sikkhitabban”ti. Dasamaṃ. ᅟᅟ Tatiyo vaggo. ᅟᅟ Tassuddānaṃ– ᅟᅟ Mātugāmo ca kalyāṇī, putto ca ekadhītu ca; ᅟᅟ Samaṇabrāhmaṇā tīṇi, chavi rajju ca bhikkhunāti. # comp [^1]: ℃「在當生中的諸樂住處」(diṭṭhadhammasukhavihārā),菩提比丘長老英譯為「快樂住處」(pleasant dwellings)。按:《顯揚真義》說,這是住於果等至(達到果位)之樂(phalasamāpattisukhavihārā),長老說,這通常指禪(jhānas)。