<title>[SN22.35](SN0553)</title> # north ([SN22.35](SN0553) ) # nikaya ## 相應部22相應35經/某位比丘經 (蘊相應/蘊篇/修多羅)(莊春江譯) ᅟᅟ起源於舍衛城。 ᅟᅟ那時,[[note0#039|某位比丘]]去見世尊。抵達後,向世尊[[note0#046|問訊]]後,在一旁坐下。在一旁坐下的那位比丘對世尊說這個: ᅟᅟ「[[note0#045|大德]]!請世尊為我簡要地教導法,凡我聽聞世尊的法後,會住於單獨的、隱離的、不放逸的、熱心的、自我努力的,[[note0#044|那就好了]]!」 ᅟᅟ「比丘!凡[[note2#253|潛伏]]者,他以那個走到稱呼([SN22.36](SN0554));凡不潛伏者,他不以那個走到稱呼。」 ᅟᅟ「已了知,世尊!已了知,[[note0#008|善逝]]!」 ᅟᅟ「比丘!那麼,如怎樣你對被我簡要地說的,詳細地了知義理?」 ᅟᅟ「大德!如果對色潛伏,他以那個走到稱呼;如果對受潛伏,他以那個走到稱呼;如果對想潛伏,他以那個走到稱呼;如果對諸行潛伏,他以那個走到稱呼;如果對識潛伏,他以那個走到稱呼。 ᅟᅟ大德!如果對色不潛伏,他不以那個走到稱呼;如果對受……如果對想……如果對諸行……如果對識不潛伏,他不以那個走到稱呼。 ᅟᅟ大德!我對這個被世尊簡要地說的,這樣詳細地了知義理。」 ᅟᅟ「比丘!好!好!比丘!你對被我簡要地說的,詳細地了知義理,好! ᅟᅟ比丘!如果對色潛伏,他以那個走到稱呼;如果對受……如果對想……如果對諸行……如果對識潛伏,他以那個走到稱呼。 ᅟᅟ比丘!如果對色不潛伏,他不以那個走到稱呼;如果對受……如果對想……如果對諸行……如果對識不潛伏,他不以那個走到稱呼。 ᅟᅟ比丘!對這個被我簡要地說的,義理應該這樣被詳細地看見。」 ᅟᅟ那時,那位比丘歡喜、[[note0#085|隨喜]]世尊所說後,從座位起來、向世尊問訊、[[note0#047|作右繞]]後,離開。 ᅟᅟ那時,住於單獨的、隱離的、不放逸的、熱心的、自我努力的那位比丘不久就以證智自作證後,在當生中[[note0#066|進入後住於]]凡[[note0#041|善男子]]們為了利益正確地[[note0#048|從在家出家成為無家者]]的那個無上梵行結尾,他證知:「[[note0#018|出生已盡]],[[note0#019|梵行已完成]],[[note0#020|應該被作的已作]],[[note0#021|不再有此處[輪迴]的狀態]]。」然後那位比丘成為眾[[note0#005|阿羅漢]]之一。 # pali [SN22.35](SN0553)/(3). Aññatarabhikkhusuttaṃ ᅟᅟ 35. Sāvatthinidānaṃ. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca– “sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu; yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho, appamatto ātāpī pahitatto vihareyyan”ti. “Yaṃ kho, bhikkhu, anuseti, tena saṅkhaṃ gacchati; yaṃ nānuseti, na tena saṅkhaṃ gacchatī”ti. “Aññātaṃ, bhagavā; aññātaṃ, sugatā”ti. ᅟᅟ “Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī”ti? “Rūpaṃ ce, bhante, anuseti tena saṅkhaṃ gacchati. Vedanaṃ ce anuseti tena saṅkhaṃ gacchati. Saññaṃ ce anuseti tena saṅkhaṃ gacchati. Saṅkhāre ce anuseti tena saṅkhaṃ gacchati. Viññāṇaṃ ce anuseti tena saṅkhaṃ gacchati. Rūpaṃ ce, bhante, nānuseti na tena saṅkhaṃ gacchati. Vedanaṃ ce… saññaṃ ce… saṅkhāre ce… viññāṇaṃ ce nānuseti na tena saṅkhaṃ gacchati. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī”ti. ᅟᅟ “Sādhu sādhu, bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ ce, bhikkhu, anuseti tena saṅkhaṃ gacchati. Vedanaṃ ce… saññaṃ ce… saṅkhāre ce… viññāṇaṃ ce anuseti tena saṅkhaṃ gacchati. Rūpaṃ ce, bhikkhu, nānuseti na tena saṅkhaṃ gacchati. Vedanaṃ ce… saññaṃ ce… saṅkhāre ce… viññāṇaṃ ce nānuseti na tena saṅkhaṃ gacchati. Imassa kho, bhikkhu, mayā saṃkhittena, bhāsitassa evaṃ vitthārena attho daṭṭhabbo”ti. ᅟᅟ Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. ᅟᅟ Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva– yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ– brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. “Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā”ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti. Tatiyaṃ. # comp [^1]: ℃「以那個走到稱呼」,參看下經。