<title>[SN23.12](SN0689)</title> # north ([SN23.12](SN0689) ) # nikaya ## 相應部23相應12經/魔法經 (羅陀相應/蘊篇/弟子記說)(莊春江譯)\[[SA.121](SA0121)] ᅟᅟ起源於舍衛城。 ᅟᅟ在一旁坐下的[[note2#200|尊者]]羅陀對[[note0#012|世尊]]說這個: ᅟᅟ「[[note0#045|大德]]!被稱為『魔法[^1]、魔法』,大德!什麼是魔法?」 ᅟᅟ「羅陀!色是魔法,受是魔法,想是魔法,諸行是</a>魔法,識是魔法。 ᅟᅟ這樣看的……(中略)他知道:『……[[note0#021|不再有此處[輪迴]的狀態]]。』」 # pali [SN23.12](SN0689)/(2). Māradhammasuttaṃ ᅟᅟ 171. Sāvatthinidānaṃ Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca– “‘māradhammo, māradhammo’ti, bhante, vuccati. Katamo nu kho, bhante, māradhammo”ti? “Rūpaṃ kho, rādha, māradhammo, vedanā māradhammo, saññā māradhammo, saṅkhārā māradhammo, viññāṇaṃ māradhammo. Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. Dutiyaṃ. # comp [^1]: ℃「死法([SA.121](SA0121))」,南傳作「魔法」(māradhammo,另譯為「死神法」),菩提比丘長老英譯為「屬於魔者」(subject to māra)。按:《顯揚真義》以「死法」(maraṇadhammo)解說。