<title>[SN23.20](SN0697)</title>
# north
([SN23.20](SN0697) )
# nikaya
## 相應部23相應20經/消散法經
(羅陀相應/蘊篇/弟子記說)(莊春江譯)
ᅟᅟ起源於舍衛城。
ᅟᅟ在一旁坐下的[[note2#200|尊者]]羅陀對[[note0#012|世尊]]說這個:
ᅟᅟ「[[note0#045|大德]]!被稱為『[[note1#155|消散法]]、消散法』,大德!什麼是消散法?」
ᅟᅟ「羅陀!色是消散法,受是消散法,想是消散法,諸行是</a>消散法,識是消散法。
ᅟᅟ這樣看的……(中略)他知道:『……[[note0#021|不再有此處[輪迴]的狀態]]。』」
# pali
[SN23.20](SN0697)/(10). Vayadhammasuttaṃ
ᅟᅟ 179. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca– “‘vayadhammo, vayadhammo’ti, bhante, vuccati. Katamo nu kho, bhante, vayadhammo”ti? “Rūpaṃ kho, rādha, vayadhammo, vedanā vayadhammo, saññā vayadhammo, saṅkhārā vayadhammo, viññāṇaṃ vayadhammo Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. Dasamaṃ.
# comp