<title>[SN25.4](SN0739)</title> # north ([SN25.4](SN0739) ) # nikaya ## 相應部25相應4經/觸經 (入相應/蘊篇/如來記說)(莊春江譯)\[[SA.892](SA0892)] ᅟᅟ起源於舍衛城。 ᅟᅟ「[[note0#031|比丘]]們!眼觸是無常的、變易的、變異的;耳觸……鼻觸……舌觸……身觸……意觸是無常的、變易的、變異的。比丘們!凡這麼信、勝解這些法,這位被稱為……[[note1#166|隨信行者]]……(中略)[[note1#160|以正覺為彼岸]]的\[[[note1#165|入流者]]]。」 # pali [SN25.4](SN0739). Samphassasuttaṃ ᅟᅟ 305. Sāvatthinidānaṃ. “Cakkhusamphasso, bhikkhave, anicco vipariṇāmī aññathābhāvī sotasamphasso… ghānasamphasso… jivhāsamphasso… kāyasamphasso… manosamphasso anicco vipariṇāmī aññathābhāvī. Yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati ‘saddhānusārī …pe… sambodhiparāyano’”ti. Catutthaṃ. # comp