<title>[SN25.10](SN0745)</title>
# north
([SN25.10](SN0745) )
# nikaya
## 相應部25相應10經/蘊經
(入相應/蘊篇/如來記說)(莊春江譯)\[[SA.892](SA0892)]
ᅟᅟ起源於舍衛城。
ᅟᅟ「[[note0#031|比丘]]們!色是無常的、變易的、變異的;受是無常的、變易的、變異的;想……諸行是無常的、變易的、變異的;識是無常的、變易的、變異的。比丘們!凡這樣信、勝解這些法,這位被稱為已進入[[note5#588|正性決定]]、已進入善士地、超越凡夫地的[[note1#166|隨信行]]者,他不可能作那個業:作該業後會往生地獄,或畜生界,或[[note3#362|餓鬼]]界,且不可能到死時還不證[[note1#165|入流果]]。
ᅟᅟ比丘們!凡這些法以慧這樣足夠沉思地接受,這位被稱為已進入正性決定、已進入善士地、超越凡夫地的[[note1#167|隨法行者]],他不可能作那個業:作該業後會往生地獄,或畜生界,或餓鬼界,且不可能到死時還不證入流果。比丘們!凡這麼知、這麼見這些法者,這位被稱為入流、不墮惡趣法者、[[note1#159|決定者]]、[[note1#160|正覺為彼岸者]]。」
ᅟᅟ入相應完成,其[[note0#035|攝頌]]:
ᅟᅟ「眼、色與識,觸與受,
ᅟᅟᅟ想與思、渴愛,界與蘊它們為十。」
# pali
[SN25.10](SN0745). Khandhasuttaṃ
ᅟᅟ 311. Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, aniccaṃ vipariṇāmi aññathābhāvi; vedanā aniccā vipariṇāmī aññathābhāvī; saññā… saṅkhārā aniccā vipariṇāmino aññathābhāvino; viññāṇaṃ aniccaṃ vipariṇāmi aññathābhāvi Yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī, okkanto sammattaniyāmaṃ sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti”.
ᅟᅟ “Yassa kho, bhikkhave, ime dhammā evaṃ paññāya mattaso nijjhānaṃ khamanti, ayaṃ vuccati – ‘dhammānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti’. Yo, bhikkhave, ime dhamme evaṃ pajānāti evaṃ passati, ayaṃ vuccati– ‘sotāpanno avinipātadhammo niyato sambodhiparāyano’”ti. Dasamaṃ.
ᅟᅟ Okkantasaṃyuttaṃ samattaṃ.
ᅟᅟ Tassuddānaṃ–
ᅟᅟ Cakkhu rūpañca viññāṇaṃ, phasso ca vedanāya ca;
ᅟᅟ Saññā ca cetanā taṇhā, dhātu khandhena te dasāti.
# comp