<title>[SN26.7](SN0752)</title>
# north
([SN26.7](SN0752) )
# nikaya
## 相應部26相應7經/思經
(生相應/蘊篇/如來記說)(莊春江譯)\[[SA.899](SA0899)]
ᅟᅟ起源於舍衛城。
ᅟᅟ「[[note0#031|比丘]]們!凡[[note8#872|色之思]]的生起、存續……(中略)老死的顯現。……(中略)凡法之思的生起、存續、生出、顯現,這是苦的生起、諸病的存續、老死的顯現。
ᅟᅟ比丘們!而凡色之思的滅……(中略)老死的滅沒。……(中略)凡法之思的[[note0#068|滅]]、平息、滅沒,這是苦的滅、諸病的平息、老死的滅沒。」
# pali
[SN26.7](SN0752). Sañcetanāsuttaṃ
ᅟᅟ 318. Sāvatthinidānaṃ “Yo kho, bhikkhave, rūpasañcetanāya uppādo ṭhiti …pe… jarāmaraṇassa pātubhāvo …pe… yo dhammasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, rūpasañcetanāya nirodho …pe… jarāmaraṇassa atthaṅgamo …pe… yo dhammasañcetanāya nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo”ti. Sattamaṃ.
# comp