<title>[SN28.4](SN0769)</title> # north ([SN28.4](SN0769) ) # nikaya ## 相應部28相應4經/平靜經 (舍利弗相應/蘊篇/弟子記說)(莊春江譯) ᅟᅟ起源於舍衛城。 ᅟᅟ[[note2#200|尊者]]阿難看見……(中略)「舍利弗[[note2#201|學友]]!你的諸根明淨,臉色清淨、皎潔,今日尊者舍利弗以什麼住處而住呢?」 ᅟᅟ「學友!這裡,從樂的捨斷與從苦的捨斷,就在之前諸喜悅、憂的滅沒,我[[note0#066|進入後住於]]不苦不樂,[[note4#494|平靜、念遍純淨]]的第四禪,學友!那個我不這麼想:『我進入第四禪。』或『我已進入第四禪。』或『我已從第四禪出來。』」 ᅟᅟ「那麼,像這樣是因為對尊者舍利弗,已[[note0#051|長久]]善根除[[note0#022|我作]]、[[note0#025|我所作]]、[[note0#026|慢煩惱潛在趨勢]],因此,尊者舍利弗不這麼想:『我進入第四禪。』或『我已進入第四禪。』或『我已從第四禪出來。』」 # pali [SN28.4](SN0769). Upekkhāsuttaṃ ᅟᅟ 335. Sāvatthinidānaṃ Addasā kho āyasmā ānando …pe… “vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto. Katamenāyasmā sāriputto ajja vihārena vihāsī”ti? ᅟᅟ “Idhāhaṃ, āvuso, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, na evaṃ hoti– ‘ahaṃ catutthaṃ jhānaṃ samāpajjāmī’ti vā ‘ahaṃ catutthaṃ jhānaṃ samāpanno’ti vā ‘ahaṃ catutthā jhānā vuṭṭhito’ti vā”ti. “Tathā hi panāyasmato sāriputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti– ‘ahaṃ catutthaṃ jhānaṃ samāpajjāmī’ti vā ‘ahaṃ catutthaṃ jhānaṃ samāpanno’ti vā ‘ahaṃ catutthā jhānā vuṭṭhito’ti vā”ti. Catutthaṃ. # comp