<title>[SN30.3](SN0790)</title> # north ([SN30.3](SN0790) ) # nikaya ## 相應部30相應3經/作二重者經 (金翅鳥相應/蘊篇/如來記說)(莊春江譯) ᅟᅟ起源於舍衛城。 ᅟᅟ某位比丘去見世尊。抵達後,向世尊[[note0#046|問訊]]後,在一旁坐下。在一旁坐下的那位[[note0#031|比丘]]對[[note0#012|世尊]]說這個: ᅟᅟ「[[note0#045|大德]]!什麼因、什麼[[note1#180|緣]],以那個,這裡某人以身體的崩解,死後往生卵生金翅鳥們的共住狀態呢?」 ᅟᅟ「比丘!這裡,某人是以身[[note5#561|作善惡二重者]],以語作善惡二重者,以意作善惡二重者,有他的所聞:『卵生金翅鳥是長壽者、美貌者、多樂者。』他這麼想:『啊!願我以身體的崩解,死後往生卵生金翅鳥們的共住狀態。』他以身體的崩解,死後往生卵生金翅鳥們的共住狀態。比丘!這是因、這是緣,以那個,這裡某人以身體的崩解,死後往生卵生金翅鳥們的共住狀態。」 # pali [SN30.3](SN0790). Dvayakārīsuttaṃ ᅟᅟ 394. Sāvatthinidānaṃ. Aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca– “ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatī”ti? “Idha, bhikkhu, ekacco kāyena dvayakārī hoti, vācāya dvayakārī, manasā dvayakārī. Tassa sutaṃ hoti– ‘aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti– ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyyan’ti. So kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatī”ti. Tatiyaṃ. # comp