<title>[SN35.6](SN0857)</title>
# north
([SN35.6](SN0857) )
# nikaya
## 相應部35相應6經/外部無我經
(處相應/處篇/修多羅)(莊春江譯)
ᅟᅟ「[[note0#031|比丘]]們!諸色是無我,凡是無我,那個:『[[note0#032|這不是我的]],[[note0#033|我不是這個]],[[note0#034|這不是我的真我]]。』這樣,這個應該以正確之慧如實被看見。
ᅟᅟ諸聲音……諸氣味……諸味道……諸[[note2#220|所觸]]……諸法是無我,凡是無我,那個:『這不是我的,我不是這個,這不是我的真我。』這樣,這個應該以正確之慧如實被看見。這樣看的……(中略)他知道:『……[[note0#021|不再有此處[輪迴]的狀態]]。』」
# pali
[SN35.6](SN0857)/(6). Bāhirānattasuttaṃ
ᅟᅟ 6. “Rūpā, bhikkhave, anattā. Yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā anattā. Yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. Chaṭṭhaṃ.
# comp