<title>[SN35.96](SN0930)</title> # north ([SN35.96](SN0930) ) # nikaya ## 相應部35相應96經/退失法經 (處相應/處篇/修多羅)(莊春江譯)\[[SA.278](SA0278)] ᅟᅟ「[[note0#031|比丘]]們!我將為你們教導退失法、不退失法、六[[note6#617|勝處]],[[note0#043|你們要聽]]它! ᅟᅟ比丘們!而什麼是退失法? ᅟᅟ比丘們!這裡,對比丘,以眼見色後,惡不善的、會被結縛的念、意向生起,對它如果比丘容忍、不捨斷、不驅離、不作終結、不使之走到不存在,比丘們!這應該被比丘知道:『我從諸善法退失,因為這被[[note0#012|世尊]]稱為退失。』……(中略)。 ᅟᅟ再者,比丘們!對比丘,以舌嚐味道後,生起……(中略)。 ᅟᅟ再者,比丘們!對比丘,以意識知法後,惡不善的、會被結縛的念、意向生起,對它如果比丘容忍、不捨斷、不驅離、不作終結、不使之走到不存在,比丘們!這應該被比丘知道:『我從諸善法退失,因為這被世尊稱為退失法。』比丘們!這樣是退失法。 ᅟᅟ比丘們!而什麼是不退失法? ᅟᅟ比丘們!這裡,對比丘,以眼見色後,惡不善的、會被結縛的念、意向生起,對它如果比丘不容忍、捨斷、驅離、作終結、使之走到不存在,比丘們!這應該被比丘知道:『我不從諸善法上退失,因為這被世尊稱為不退失。』……(中略)。 ᅟᅟ再者,比丘們!對比丘,以舌嚐味道後,生起……(中略)。 ᅟᅟ再者,比丘們!對比丘,以意識知法後,惡不善的、會被結縛的念、意向生起,對它如果比丘不容忍、捨斷、驅離、作終結、使之走到不存在,比丘們!這應該被比丘知道:『我不從諸善法上退失,因為這被世尊稱為不退失。』比丘們!這樣是不退失法。 ᅟᅟ比丘們!而什麼是六勝處? ᅟᅟ比丘們!這裡,對比丘,以眼見色後,惡不善的、會被結縛的念、意向不生起,比丘們!這應該被比丘知道:『這處已打勝,因為這被世尊稱為勝處。』……(中略)。 ᅟᅟ再者,比丘們!對比丘,以意識知法後,惡不善的、會被結縛的念、意向不生起,比丘們!這應該被比丘知道:『這處已打勝,因為這被世尊稱為勝處。』比丘們!這被稱為六勝處。」 # pali [SN35.96](SN0930)/(3). Parihānadhammasuttaṃ ᅟᅟ 96. “Parihānadhammañca vo, bhikkhave, desessāmi aparihānadhammañca cha ca abhibhāyatanāni. Taṃ suṇātha. Kathañca, bhikkhave, parihānadhammo hoti? Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā uppajjanti pāpakā akusalā sarasaṅkappā saṃyojaniyā. Tañce bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti, veditabbametaṃ, bhikkhave, bhikkhunā– ‘parihāyāmi kusalehi dhammehi’. Parihānañhetaṃ vuttaṃ bhagavatāti …pe…. ᅟᅟ “Puna caparaṃ, bhikkhave, bhikkhuno jivhāya rasaṃ sāyitvā uppajjanti …pe… puna caparaṃ, bhikkhave, bhikkhuno manasā dhammaṃ viññāya uppajjanti pāpakā akusalā sarasaṅkappā saṃyojaniyā. Tañce bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti, veditabbametaṃ, bhikkhave, bhikkhunā– ‘parihāyāmi kusalehi dhammehi’. Parihānañhetaṃ vuttaṃ bhagavatāti. Evaṃ kho, bhikkhave, parihānadhammo hoti. ᅟᅟ “Kathañca, bhikkhave, aparihānadhammo hoti? Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā uppajjanti pāpakā akusalā sarasaṅkappā saṃyojaniyā. Tañce bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti, veditabbametaṃ, bhikkhave, bhikkhunā– ‘na parihāyāmi kusalehi dhammehi’. Aparihānañhetaṃ vuttaṃ bhagavatāti …pe…. ᅟᅟ “Puna caparaṃ, bhikkhave, bhikkhuno jivhāya rasaṃ sāyitvā uppajjanti …pe… puna caparaṃ, bhikkhave, bhikkhuno manasā dhammaṃ viññāya uppajjanti pāpakā akusalā sarasaṅkappā saṃyojaniyā. Tañce bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti, veditabbametaṃ bhikkhave, bhikkhunā– ‘na parihāyāmi kusalehi dhammehi’. Aparihānañhetaṃ vuttaṃ bhagavatāti. Evaṃ kho, bhikkhave, aparihānadhammo hoti. ᅟᅟ “Katamāni ca, bhikkhave, cha abhibhāyatanāni? Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā nuppajjanti pāpakā akusalā sarasaṅkappā saṃyojaniyā. Veditabbametaṃ, bhikkhave, bhikkhunā– ‘abhibhūtametaṃ āyatanaṃ’. Abhibhāyatanañhetaṃ vuttaṃ bhagavatāti …pe… puna caparaṃ, bhikkhave, bhikkhuno manasā dhammaṃ viññāya nuppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Veditabbametaṃ, bhikkhave, bhikkhunā– ‘abhibhūtametaṃ āyatanaṃ’. Abhibhāyatanañhetaṃ vuttaṃ bhagavatāti. Imāni vuccanti, bhikkhave, cha abhibhāyatanānī”ti. Tatiyaṃ. # comp