<title>[SN35.142](SN0976)</title> # north ([SN35.142](SN0976) ) # nikaya ## 相應部35相應142經/自身內有因的無我經 (處相應/處篇/修多羅)(莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!眼是無我,為了眼生起的該因及該[[note1#180|緣]],那個也是無我,比丘們!無我所生成的眼,將從哪裡有我? ᅟᅟ……(中略)舌是無我,為了舌生起的該因及該緣,那個也是無我,比丘們!無我所生成的舌,將從哪裡有我?……(中略)意是無我,為了意生起的該因及該緣,那個也是無我,比丘們!無我所生成的意,將從哪裡有我? ᅟᅟ這樣看的……(中略)他知道:『[[note0#018|出生已盡]],[[note0#019|梵行已完成]],[[note0#020|應該被作的已作]],[[note0#021|不再有此處[輪迴]的狀態]]。』」 # pali [SN35.142](SN0976)/(9) Ajjhattānattahetusuttaṃ ᅟᅟ 142. “Cakkhuṃ bhikkhave, anattā. Yopi hetu, yopi paccayo cakkhussa uppādāya, sopi anattā. Anattasambhūtaṃ, bhikkhave, cakkhu kuto attā bhavissati …pe… jivhā anattā. Yopi hetu yopi paccayo jivhāya uppādāya, sopi anattā. Anattasambhūtā, bhikkhave, jivhā kuto attā bhavissati …pe… mano anattā. Yopi hetu yopi paccayo manassa uppādāya sopi anattā. Anattasambhūto, bhikkhave, mano kuto attā bhavissati! Evaṃ passaṃ …pe… ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti. Navamaṃ. # comp