<title>SN.35. 174-176</title>
# north
(SN.35. 174-176 )
# nikaya
## 相應部35相應 174-176經/無我-意欲等經
(處相應/處篇/修多羅)(莊春江譯)
ᅟᅟ「[[note0#031|比丘]]們!凡是無我,在那裡意欲應該被你們捨斷、貪應該被捨斷、意欲貪應該被捨斷。比丘們!而什麼是無我?比丘們!眼是無我,在那裡意欲應該被你們捨斷、貪應該被捨斷、意欲貪應該被捨斷……(中略)舌是無我,在那裡意欲應該被你捨斷、貪……(中略)意是無我,在那裡意欲應該被你們捨斷、貪應該被捨斷、意欲貪應該被捨斷。比丘們!凡是無我,在那裡意欲應該被你們捨斷、貪應該被捨斷、意欲貪應該被捨斷。」
# pali
[SN35.174](SN1006)- 176/(7- 9) Anattachandādisuttaṃ
ᅟᅟ 174-176. “Yo bhikkhave, anattā, tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Ko ca, bhikkhave, anattā? Cakkhu, bhikkhave, anattā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo …pe… jivhā anattā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo …pe… mano anattā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yo, bhikkhave, anattā tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo”ti.
# comp