<title>[SN35.227](SN1031)</title>
# north
([SN35.227](SN1031) )
# nikaya
## 相應部35相應227經/外處-無我經
(處相應/處篇/修多羅)(莊春江譯)
ᅟᅟ「[[note0#031|比丘]]們!諸色是無我;諸聲音……諸氣味……諸味道……諸[[note2#220|所觸]]……諸法是無我。這樣看的……(中略)他知道:『……[[note0#021|不再有此處[輪迴]的狀態]]。』」
ᅟᅟ六十中略品第十七,其[[note0#035|攝頌]]:
ᅟᅟ「以欲十八則,以過去二者九則,
ᅟᅟᅟ凡無常十八說,自身內外三則,
ᅟᅟᅟ中略六十則,被太陽族人的佛陀說。」
ᅟᅟ 六十經[終了]。
# pali
[SN35.227](SN1031)/(60) Bāhirāyatana-anattasuttaṃ
ᅟᅟ 227. “Rūpā bhikkhave, anattā. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā anattā. Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti.
ᅟᅟ Saṭṭhipeyyālavaggo sattarasamo.
ᅟᅟ Tassuddānaṃ–
ᅟᅟ Chandenaṭṭhārasa honti, atītena ca dve nava;
ᅟᅟ Yadaniccāṭṭhārasa vuttā, tayo ajjhattabāhirā.
ᅟᅟ Peyyālo saṭṭhiko vutto, buddhenādiccabandhunāti.
ᅟᅟ Suttantāni saṭṭhi.
# comp