<title>[SN35.230](SN1034)</title> # north ([SN35.230](SN1034) ) # nikaya ## 相應部35相應230經/像漁夫那樣經 (處相應/處篇/修多羅)(莊春江譯)\[[SA.244](SA0244)] ᅟᅟ「[[note0#031|比丘]]們!猶如漁夫在深湖中投入有餌的釣鉤,某隻覓食的魚吞下它,比丘們!這樣,那是吞下漁夫的釣鉤、來到不幸、來到災厄、被漁夫為所欲為的魚。\[[SN17.2](SN0430)] ᅟᅟ同樣的,比丘們!在世間中,為了眾生的不幸,為了生物類的殺害,有這六種釣鉤。哪六種?比丘們!有能被眼識知的、想要的、喜愛的、合意的、可愛形色的、伴隨欲的、誘人的諸色,如果比丘歡喜、歡迎、持續固持那個,比丘們!這位被稱為上魔釣鉤、來到不幸、來到災厄、被[[note0#049|波旬]]為所欲為的比丘……(中略)比丘們!有能被舌識知……的諸味道……(中略)比丘們!有能被意識知的、想要的、喜愛的、合意的、可愛形色的、伴隨欲的、誘人的諸法,如果比丘歡喜、歡迎、持續固持那個,比丘們!這位被稱為上魔釣鉤、來到不幸、來到災厄、被波旬為所欲為的比丘。 ᅟᅟ比丘們!而有能被眼識知的、想要的、喜愛的、合意的、可愛形色的、伴隨欲的、誘人的諸色,如果比丘不歡喜、不歡迎、不持續固持那個,比丘們!這位被稱為不上魔釣鉤、破壞釣鉤、粉碎釣鉤、不來到不幸、不來到災厄、不被波旬為所欲為的比丘……(中略)比丘們!有能被舌識知……的諸味道……(中略)比丘們!有能被意識知的、想要的、喜愛的、合意的、可愛形色的、伴隨欲的、誘人的諸法,如果比丘不歡喜、不歡迎、不持續固持那個,比丘們!這位被稱為不上魔釣鉤、破壞釣鉤、粉碎釣鉤、不來到不幸、不來到災厄、不被波旬為所欲為的比丘。」 # pali [SN35.230](SN1034)/(3) Bāḷisikopamasuttaṃ ᅟᅟ 230. “Seyyathāpi, bhikkhave, bāḷisiko āmisagatabaḷisaṃ gambhīre udakarahade pakkhipeyya. Tamenaṃ aññataro āmisacakkhu maccho gileyya. Evañhi so, bhikkhave, maccho gilitabaḷiso bāḷisikassa anayaṃ āpanno byasanaṃ āpanno yathākāmakaraṇīyo bāḷisikassa. ᅟᅟ Evameva kho, bhikkhave, chayime baḷisā lokasmiṃ anayāya sattānaṃ vadhāya pāṇinaṃ. Katame cha? Santi, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce, bhikkhu, abhinandati abhivadati ajjhosāya tiṭṭhati. Ayaṃ vuccati, bhikkhave, bhikkhu gilitabaḷiso, mārassa anayaṃ āpanno byasanaṃ āpanno yathākāmakaraṇīyo pāpimato …pe… santi, bhikkhave, jivhāviññeyyā rasā …pe…. ᅟᅟ Santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce, bhikkhu, abhinandati abhivadati ajjhosāya tiṭṭhati. Ayaṃ vuccati, bhikkhave, bhikkhu gilitabaḷiso mārassa anayaṃ āpanno byasanaṃ āpanno yathākāmakaraṇīyo pāpimato. ᅟᅟ “Santi ca, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Ayaṃ vuccati, bhikkhave, bhikkhu na gilitabaḷiso mārassa abhedi baḷisaṃ paribhedi baḷisaṃ na anayaṃ āpanno na byasanaṃ āpanno na yathākāmakaraṇīyo pāpimato …pe…. ᅟᅟ “Santi bhikkhave, jivhāviññeyyā rasā …pe…. Santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṃ vuccati, bhikkhave, bhikkhu na gilitabaḷiso mārassa abhedi baḷisaṃ paribhedi baḷisaṃ na anayaṃ āpanno na byasanaṃ āpanno na yathākāmakaraṇīyo pāpimato”ti. Tatiyaṃ. # comp