<title>[SN36.25](SN1077)</title> # north ([SN36.25](SN1077) ) # nikaya ## 相應部36相應25經/智經 (受相應/處篇/修多羅)(莊春江譯) ᅟᅟ「『這些是受。』[[note0#031|比丘]]們!在以前不曾聽聞的諸法上,我的眼生起,智生起,慧生起,明生起,[[note5#511|光生起]]。『這是受[[note0#067|集]]。』比丘們!在以前不曾聽聞的諸法上,我的眼生起……(中略)光生起。『這是導向受集道跡。』比丘們!在以前不曾聽聞的諸法上,我的眼生起……(中略)。『這是受[[note0#068|滅]]。』比丘們!在以前不曾聽聞的諸法上,我的眼生起……(中略)。『這是導向受[[note0#069|滅道跡]]。』比丘們!在以前不曾聽聞的諸法上,我的眼生起……(中略)。『這是受的[[note2#295|樂味]]。』比丘們!在以前不曾聽聞的諸法上,我的……(中略)。『這是受的[[note2#293|過患]]。』比丘們!在以前不曾聽聞的諸法上,我的……(中略)。『這是受的[[note2#294|出離]]。』比丘們!在以前不曾聽聞的諸法上,我的眼生起,智生起,慧生起,明生起,光生起。」 # pali [SN36.25](SN1077)/(5) Ñāṇasuttaṃ ᅟᅟ 273. “‘Imā vedanā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Ayaṃ vedanāsamudayo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi …pe… āloko udapādi. ‘Ayaṃ vedanāsamudayagāminī paṭipadā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi …pe… ‘ayaṃ vedanānirodho’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi …pe… ‘ayaṃ vedanānirodhagāminī paṭipadā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi …pe… ‘ayaṃ vedanāya assādo’ti me, bhikkhave, pubbe ananussutesu dhammesu …pe… ‘ayaṃ vedanāya ādīnavo’ti me, bhikkhave, pubbe ananussutesu dhammesu …pe… ‘idaṃ kho nissaraṇan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī”ti. Pañcamaṃ. # comp