<title>[SN45.12](SN1207)</title> # north ([SN45.12](SN1207) ) # nikaya ## 相應部45相應12經/住處經第二 (道相應/大篇/修多羅)(莊春江譯) ᅟᅟ起源於舍衛城。 ᅟᅟ「[[note0#031|比丘]]們!我想要[[note0#092|獨坐]]三個月,我不應該被任何人來見,除了以一位送[[note1#196|施食]]者外。」 ᅟᅟ「是的,[[note0#045|大德]]!」 ᅟᅟ那些比丘回答[[note0#012|世尊]]後,在那裡,確實沒任何人去見世尊,除了以一位送施食者外。 ᅟᅟ那時,經過那三個月,從獨坐出來的世尊召喚比丘們: ᅟᅟ「比丘們!凡那個我以初[[note0#075|現正覺]]的住處住,我以那個的一部分住。那個我這麼知道:『有以邪見[[note1#180|為緣]]感受的,也有以邪見的平息為緣感受的;有以正見為緣感受的,也有以正見的平息為緣感受的……(中略)有以邪定為緣感受的,也有以邪定的平息為緣感受的;有以正定為緣感受的,也有以正定的平息為緣感受的;有以意欲為緣感受的,也有以意欲的平息為緣感受的[^1];有以尋為緣感受的,也有以尋的平息為緣感受的;有以想為緣感受的,也有以想的平息為緣感受的,意欲未被平息、尋未被平息、想未被平息,有以那個為緣感受的;意欲被平息、尋被平息、想被平息,也有以那個為緣感受的;有未到達者為了到達的精進[^2],也在那個處之到達時,也有以那個為緣感受的。」 # pali [SN45.12](SN1207)/(2) Dutiyavihārasuttaṃ ᅟᅟ 12. Sāvatthinidānaṃ. “Icchāmahaṃ, bhikkhave, temāsaṃ paṭisalliyituṃ. Namhi kenaci upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakenā”ti “Evaṃ, bhante”ti kho te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṃ upasaṅkamati, aññatra ekena piṇḍapātanīhārakena. ᅟᅟ Atha kho bhagavā tassa temāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi– “yena svāhaṃ, bhikkhave, vihārena paṭhamābhisambuddho viharāmi, tassa padesena vihāsiṃ. So evaṃ pajānāmi– ‘micchādiṭṭhipaccayāpi vedayitaṃ; micchādiṭṭhivūpasamapaccayāpi vedayitaṃ; sammādiṭṭhipaccayāpi vedayitaṃ; sammādiṭṭhivūpasamapaccayāpi vedayitaṃ …pe… micchāsamādhipaccayāpi vedayitaṃ; micchāsamādhivūpasamapaccayāpi vedayitaṃ, sammāsamādhipaccayāpi vedayitaṃ; sammāsamādhivūpasamapaccayāpi vedayitaṃ; chandapaccayāpi vedayitaṃ; chandavūpasamapaccayāpi vedayitaṃ; vitakkapaccayāpi vedayitaṃ; vitakkavūpasamapaccayāpi vedayitaṃ; saññāpaccayāpi vedayitaṃ; saññāvūpasamapaccayāpi vedayitaṃ; chando ca avūpasanto hoti, vitakko ca avūpasanto hoti, saññā ca avūpasantā hoti, tappaccayāpi vedayitaṃ; chando ca vūpasanto hoti vitakko ca vūpasanto hoti, saññā ca vūpasantā hoti, tappaccayāpi vedayitaṃ; appattassa pattiyā atthi āyāmaṃ, tasmimpi ṭhāne anuppatte tappaccayāpi vedayitan’”ti. Dutiyaṃ. # comp [^1]: ℃「也有以意欲的平息為緣感受的」(chandavūpasamapaccayāpi vedayitaṃ),菩提比丘長老英譯為「想要的消去為條件感受的」(also feeling with the subsiding of desire as condition)。按:《顯揚真義》以「初禪的感受」(paṭhamajjhānavedanā)解說,尋的平息為緣是第二禪的感受,想為緣是六種等至的感受(chasamāpattivedanā),想的平息為緣是非想非非想處的感受。 [^2]: ℃「精進」(āyāmaṃ, vāyāmaṃ)等,參看前經。