<title>SN.45. 110-114</title>
# north
(SN.45. 110-114 )
# nikaya
## 相應部45相應 110-114經/傾向大海經第二等五則
(道相應/大篇/修多羅)(莊春江譯)
ᅟᅟ「[[note0#031|比丘]]們!猶如耶牟那河是傾向大海的、斜向大海的、坡斜向大海的。同樣的,比丘們!比丘……(中略)。
ᅟᅟ比丘們!猶如阿致羅筏底河是傾向大海的、斜向大海的、坡斜向大海的。同樣的,比丘們!比丘……(中略)。
ᅟᅟ比丘們!猶如薩羅浮河是傾向大海的、斜向大海的、坡斜向大海的。同樣的,比丘們!比丘……(中略)。
ᅟᅟ比丘們!猶如摩醯河是傾向大海的、斜向大海的、坡斜向大海的。同樣的,比丘們!比丘……(中略)。
ᅟᅟ比丘們!猶如凡任何大河,即:恒河、耶牟那河、阿致羅筏底河、薩羅浮河、摩醯河都是傾向大海的、斜向大海的、坡斜向大海的。同樣的,比丘們!比丘[[note0#094|修習]][[note5#525|八支聖道]]、[[note0#095|多作]]八支聖道的比丘是傾向涅槃的、斜向涅槃的、坡斜向涅槃的。
ᅟᅟ比丘們!而怎樣修習八支聖道、多作八支聖道的比丘是傾向涅槃的、斜向涅槃的、坡斜向涅槃的?比丘們!這裡,比丘有:貪之調伏的完結、瞋之調伏的完結、癡之調伏的完結修習正見……(中略)有:貪之調伏的完結、瞋之調伏的完結、癡之調伏的完結修習正定。
ᅟᅟ比丘們!這樣修習八支聖道、多作八支聖道的比丘是傾向涅槃的、斜向涅槃的、坡斜向涅槃的。」
ᅟᅟ(「貪之調伏十二則第二個傾向大海」)
# pali
[SN45.110](SN1265)- 114/(2- 6) Dutiyādisamuddaninnasuttapañcakaṃ
ᅟᅟ 110. “Seyyathāpi, bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā; evameva kho, bhikkhave, bhikkhu …pe… dutiyaṃ.
ᅟᅟ 111. “Seyyathāpi, bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā; evameva kho, bhikkhave, bhikkhu …pe… tatiyaṃ.
ᅟᅟ 112. “Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā; evameva kho, bhikkhave, bhikkhu …pe… catutthaṃ.
ᅟᅟ 113. “Seyyathāpi, bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā; evameva kho, bhikkhave, bhikkhu …pe… pañcamaṃ.
ᅟᅟ 114. “Seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaṃ– gaṅgā, yamunā, aciravatī, sarabhū, mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā; evameva kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ …pe… sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti. Chaṭṭhaṃ.
ᅟᅟ (Rāgavinayadvādasakī dutiyakī samuddaninnanti).
# comp