<title>[SN45.164](SN1293)</title> # north ([SN45.164](SN1293) ) # nikaya ## 相應部45相應164經/有經 (道相應/大篇/修多羅)(莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!有這三有,哪三個?欲有、色有、[[note2#261|無色有]],比丘們!這是三有。比丘們!為了這三種有的證智、[[note1#154|遍知]]、遍盡、捨斷……(中略)這[[note5#525|八支聖道]]應該被[[note0#094|修習]]。」 # pali [SN45.164](SN1293)/(4) Bhavasuttaṃ ᅟᅟ 164. “Tayome, bhikkhave, bhavā. Katame tayo? Kāmabhavo rūpabhavo, arūpabhavo– ime kho, bhikkhave, tayo bhavā. Imesaṃ kho, bhikkhave, tiṇṇannaṃ bhavānaṃ abhiññāya pariññāya parikkhayāya pahānāya …pe… ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo”ti. Catutthaṃ. # comp