<title>[SN45.179](SN1308)</title> # north ([SN45.179](SN1308) ) # nikaya ## 相應部45相應179經/取蘊經 (道相應/大篇/修多羅)(莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!有這[[note0#036|五取蘊]],哪五種?即:色取蘊、受取蘊、想取蘊、行取蘊、識取蘊,比丘們!這是五取蘊。比丘們!為了這些五取蘊的證智、[[note1#154|遍知]]、遍盡、捨斷……(中略)這[[note5#525|八支聖道]]應該被[[note0#094|修習]]。」 # pali [SN45.179](SN1308)/(8) Upādānakkhandhasuttaṃ ᅟᅟ 179. “Pañcime, bhikkhave, upādānakkhandhā. Katame pañca? Seyyathidaṃ– rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Ime kho, bhikkhave, pañcupādānakkhandhā. Imesaṃ kho, bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya pariññāya parikkhayāya pahānāya …pe… ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo”ti. Aṭṭhamaṃ. # comp