<title>[SN46.20](SN1330)</title> # north ([SN46.20](SN1330) ) # nikaya ## 相應部46相應20經/厭經 (覺支相應/大篇/修多羅)(莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!有這[[note5#524|七覺支]],已[[note0#094|修習]]、已[[note0#095|多作]],轉起[[note1#168|一向]][[note0#015|厭]]、[[note0#077|離貪]]、[[note0#068|滅]]、寂靜、證智、[[note1#185|正覺]]、涅槃,哪七個?[[note3#315|念覺支]]……(中略)[[note3#314|平靜覺支]]。比丘們!這是七覺支,已修習、已多作,對一向的厭、對離貪、對滅、對寂靜、對證智、對正覺、對涅槃轉起。」 ᅟᅟ病品第二,其[[note0#035|攝頌]]: ᅟᅟ「生類、如太陽二則,病隨後三則, ᅟᅟᅟ到彼岸、已錯失,以及聖、厭。」 # pali [SN46.20](SN1330)/(10) Nibbidāsuttaṃ ᅟᅟ 201. “Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Katame satta? Satisambojjhaṅgo …pe… upekkhāsambojjhaṅgo– ime kho, bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantī”ti. Dasamaṃ. ᅟᅟ Gilānavaggo dutiyo. ᅟᅟ Tassuddānaṃ– ᅟᅟ Pāṇā sūriyūpamā dve, gilānā apare tayo; ᅟᅟ Pāraṅgāmī viraddho ca, ariyo nibbidāya cāti. # comp