<title>[SN46.21](SN1331)</title>
# north
([SN46.21](SN1331) )
# nikaya
3.優陀夷品
## 相應部46相應21經/向覺經
(覺支相應/大篇/修多羅)(莊春江譯)
ᅟᅟ那時,[[note0#039|某位比丘]]去見[[note0#012|世尊]]。……(中略)在一旁坐下的那位比丘對世尊說這個:
ᅟᅟ「[[note0#045|大德]]!被稱為『覺支、覺支』,大德!什麼情形被稱為『覺支』呢?」
ᅟᅟ「比丘!『導向覺』,因此被稱為『覺支』。比丘!這裡,[[note3#322|依止遠離]]、依止離貪、依止滅、[[note2#221|捨棄的成熟]]修習[[note3#315|念覺支]]……(中略)依止遠離、依止離貪、依止滅、捨棄的成熟修習[[note3#314|平靜覺支]]。比丘!『導向覺』,因此被稱為『覺支』。」
# pali
3. Udāyivaggo
[SN46.21](SN1331)/(1) Bodhāyasuttaṃ
ᅟᅟ 202. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami …pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca–
ᅟᅟ “‘Bojjhaṅgā, bojjhaṅgā’ti, bhante, vuccanti. Kittāvatā nu kho, bhante, ‘bojjhaṅgā’ti vuccantī”ti? “‘Bodhāya saṃvattantī’ti kho, bhikkhu, tasmā bojjhaṅgāti vuccanti. Idha, bhikkhu, satisambojjhaṅgaṃ bhāveti vivekanissitaṃ …pe… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. ‘Bodhāya saṃvattantī’ti kho, bhikkhu, tasmā ‘bojjhaṅgā’ti vuccantī”ti. Paṭhamaṃ.
# comp