<title>[SN46.29](SN1339)</title>
# north
([SN46.29](SN1339) )
# nikaya
## 相應部46相應29經/一法經
(覺支相應/大篇/修多羅)(莊春江譯)
ᅟᅟ「[[note0#031|比丘]]們!我都不見其它[[note5#522|一法]],凡這樣已[[note0#094|修習]]、已[[note0#095|多作]],轉起會被結縛的諸法之捨斷,比丘們!如這七覺支,哪七個?[[note3#315|念覺支]]……(中略)[[note3#314|平靜覺支]]。
ᅟᅟ比丘們!而七覺支怎樣已修習、怎樣已多作,轉起會被結縛的諸法之捨斷?比丘們!這裡,比丘[[note3#322|依止遠離]]、依止離貪、依止滅、[[note2#221|捨棄的成熟]]修習念覺支……(中略)依止遠離、依止離貪、依止滅、捨棄的成熟修習[[note3#314|平靜覺支]]。比丘們!這樣已修習、這樣已多作,轉起會被結縛的諸法之捨斷。
ᅟᅟ比丘們!而什麼是會被結縛的諸法?比丘們!眼是會被結縛的法,在這裡,這些結、繫縛、取著生起……(中略)舌是會被結縛的法,在這裡,這些結、繫縛、取著生起……(中略)意是會被結縛的法,在這裡,這些結、繫縛、取著在起,比丘們!這些被稱為會被結縛的法。」
# pali
[SN46.29](SN1339)/(9) Ekadhammasuttaṃ
ᅟᅟ 210. “Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi, yo evaṃ bhāvito bahulīkato saṃyojanīyānaṃ dhammānaṃ pahānāya saṃvattati, yathayidaṃ, bhikkhave, satta bojjhaṅgā. Katame satta? Satisambojjhaṅgo …pe… upekkhāsambojjhaṅgo. Kathaṃ bhāvitā ca, bhikkhave, satta bojjhaṅgā kathaṃ bahulīkatā saṃyojanīyānaṃ dhammānaṃ pahānāya saṃvattanti?
ᅟᅟ “Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ …pe… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho, bhikkhave, satta bojjhaṅgā evaṃ bahulīkatā saṃyojanīyānaṃ dhammānaṃ pahānāya saṃvattanti.
ᅟᅟ “Katame ca, bhikkhave, saṃyojanīyā dhammā? Cakkhu, bhikkhave, saṃyojanīyo dhammo. Etthete uppajjanti saṃyojanavinibandhā ajjhosānā …pe… jivhā saṃyojanīyā dhammā. Etthete uppajjanti saṃyojanavinibandhā ajjhosānā …pe… mano saṃyojanīyo dhammo. Etthete uppajjanti saṃyojanavinibandhā ajjhosānā. Ime vuccanti, bhikkhave, saṃyojanīyā dhammā”ti. Navamaṃ.
# comp