<title>[SN47.1](SN1398)</title>
# north
([SN47.1](SN1398) )
# nikaya
47.(3)念住相應
1.蓭婆巴利品
## 相應部47相應1經/蓭婆巴利經
(念住相應/大篇/修多羅)(莊春江譯)\[[SA.607](SA0607)]
ᅟᅟ[[note0#001|被我這麼聽聞]]:
ᅟᅟ[[note0#002|有一次]],[[note0#012|世尊]]住在毘舍離蓭婆巴利的園林。
ᅟᅟ在那裡,世尊召喚[[note0#031|比丘]]們:「比丘們!」
ᅟᅟ「[[note4#480|尊師]]!」那些比丘回答世尊。
ᅟᅟ世尊說這個:
ᅟᅟ「比丘們!為了眾生的清淨、為了愁悲的超越、為了苦憂的滅沒、為了方法的獲得、為了涅槃的作證,這是[[note5#565|無岔路之道]],即:[[note2#286|四念住]],哪四個?比丘們!這裡,比丘[[note1#176|在身上隨看身地]]住:熱心的、正知的、有念的,調伏世間中的[[note4#435|貪婪]]、憂後;在諸受上隨看受地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;在心上隨看心地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;在諸法上隨看法地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。比丘們!為了眾生的清淨、為了愁悲的超越、為了苦憂的滅沒、為了方法的獲得、為了涅槃的作證,這是無岔路之道,即:四念住。」
ᅟᅟ世尊說這個,那些悅意的比丘歡喜世尊的所說。
# pali
47.(3) Satipaṭṭhānasaṃyuttaṃ
1. Ambapālivaggo
[SN47.1](SN1398)/(1) Ambapālisuttaṃ
ᅟᅟ 367. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā vesāliyaṃ viharati ambapālivane. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
ᅟᅟ “Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ– cattāro satipaṭṭhānā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ– cattāro satipaṭṭhānā”ti.
ᅟᅟ Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Paṭhamaṃ.
# comp