<title>[SN47.41](SN1438)</title> # north ([SN47.41](SN1438) ) # nikaya 5.不死品 ## 相應部47相應41經/不死經 (念住相應/大篇/修多羅)(莊春江譯) ᅟᅟ起源於舍衛城。 ᅟᅟ「[[note0#031|比丘]]們!你們要住於在[[note2#286|四念住]]上心善建立,不要你們的[[note1#123|不死]]消失,哪四個?比丘們!這裡,比丘[[note1#176|在身上隨看身地]]住:熱心的、正知的、有念的,調伏世間中的[[note4#435|貪婪]]、憂後;在諸受上……(中略)在心上……(中略)在諸法上隨看法地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。你們要住於在四念住上心善建立,不要你們的不死消失。」 # pali 5. Amatavaggo [SN47.41](SN1438)/(1) Amatasuttaṃ ᅟᅟ 407. Sāvatthinidānaṃ “Catūsu, bhikkhave, satipaṭṭhānesu suppatiṭṭhitacittā viharatha. Mā vo amataṃ panassa. Katamesu catūsu? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Imesu, bhikkhave, catūsu satipaṭṭhānesu suppatiṭṭhitacittā viharatha. Mā vo amataṃ panassā”ti. Paṭhamaṃ. # comp