<title>[SN48.11](SN1463)</title>
# north
([SN48.11](SN1463) )
# nikaya
2.較弱品
## 相應部48相應11經/獲得經
(根相應/大篇/修多羅)(莊春江譯)
ᅟᅟ「[[note0#031|比丘]]們!有這些五根,哪五個?信根……(中略)慧根。……(中略)。
ᅟᅟ比丘們!而什麼是信根?比丘們!這裡,[[note0#024|聖弟子]]是有信者,相信如來的[[note1#185|覺]]:『像這樣,那位世尊是[[note0#005|阿羅漢]]、[[note0#006|遍正覺者]]、[[note0#007|明行具足者]]、[[note0#008|善逝]]、[[note0#009|世間知者]]、[[note0#010|應該被調御人的無上調御者]]、[[note0#011|天-人們的大師]]、佛陀、世尊。』比丘們!這被稱為信根。
ᅟᅟ比丘們!而什麼是[[note2#291|活力根]]?比丘們!凡獲得關於[[note2#292|四正勤]]的活力者(凡發動四正勤後獲得活力者),比丘們!這被稱為活力根。
ᅟᅟ比丘們!而什麼是念根?凡獲得關於[[note2#286|四念住]]的念者,比丘們!這被稱為念根。
ᅟᅟ比丘們!而什麼是定根?比丘們!這裡,聖弟子作[[note4#495|捨棄為所緣]]後,得到定、得到[[note2#255|心一境性]]。比丘們!這被稱為定根。
ᅟᅟ比丘們!而什麼是慧根?比丘們!這裡,聖弟子是有慧者,具備[[note4#498|導向生起與滅沒]]、聖、洞察、導向[[note1#181|苦的完全滅盡]]之慧。比丘們!這被稱為慧根。
ᅟᅟ比丘們!這些被稱為五根。」
# pali
2. Mudutaravaggo
[SN48.11](SN1463)/(1) Paṭilābhasuttaṃ
ᅟᅟ 481. “Pañcimāni bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ …pe… paññindriyaṃ …pe…. Katamañca, bhikkhave, saddhindriyaṃ? Idha, bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ– ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti– idaṃ vuccati, bhikkhave, saddhindriyaṃ.
ᅟᅟ “Katamañca, bhikkhave, vīriyindriyaṃ? Yaṃ kho, bhikkhave, cattāro sammappadhāne ārabbha vīriyaṃ paṭilabhati– idaṃ vuccati, bhikkhave, vīriyindriyaṃ.
ᅟᅟ “Katamañca bhikkhave, satindriyaṃ? Yaṃ kho, bhikkhave, cattāro satipaṭṭhāne ārabbha satiṃ paṭilabhati– idaṃ vuccati, bhikkhave, satindriyaṃ.
ᅟᅟ “Katamañca, bhikkhave, samādhindriyaṃ? Idha, bhikkhave, ariyasāvako vossaggārammaṇaṃ karitvā labhati samādhiṃ, labhati cittassa ekaggataṃ– idaṃ vuccati, bhikkhave, samādhindriyaṃ.
ᅟᅟ “Katamañca, bhikkhave, paññindriyaṃ? Idha, bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā– idaṃ vuccati, bhikkhave, paññindriyaṃ. Imāni kho, bhikkhave, pañcindriyānī”ti. Paṭhamaṃ.
# comp