<title>[SN48.16](SN1468)</title> # north ([SN48.16](SN1468) ) # nikaya ## 相應部48相應16經/詳細經第二 (根相應/大篇/修多羅)(莊春江譯)\[[SA.653](SA0653)] ᅟᅟ「[[note0#031|比丘]]們!有這些五根,哪五個?信根……(中略)慧根。比丘們!這是五根。 ᅟᅟ比丘們!這些五根的達成者、完成者是[[note0#005|阿羅漢]];較之弱者是[[note2#297|中般涅槃]]者;較之弱者是[[note2#298|生般涅槃]]者;較之弱者是[[note2#299|無行般涅槃]]者;較之弱者是[[note3#300|有行般涅槃]]者;較之弱者是[[note3#301|上流到阿迦膩吒]]者;較之弱者是[[note2#208|一來]]者;較之弱者是[[note1#165|入流者]];較之弱者是[[note1#167|隨法行]]者;較之弱者是[[note1#166|隨信行]]者。 ᅟᅟ比丘們!像這樣,根的不同有果的不同[^1],果的不同有人的不同。」 # pali [SN48.16](SN1468)/(6) Dutiyavitthārasuttaṃ ᅟᅟ 486. “Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ …pe… paññindriyaṃ– imāni kho, bhikkhave, pañcindriyāni. Imesaṃ kho, bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti, tato mudutarehi antarāparinibbāyī hoti, tato mudutarehi upahaccaparinibbāyī hoti, tato mudutarehi asaṅkhāraparinibbāyī hoti, tato mudutarehi sasaṅkhāraparinibbāyī hoti, tato mudutarehi uddhaṃsoto hoti akaniṭṭhagāmī, tato mudutarehi sakadāgāmī hoti tato mudutarehi sotāpanno hoti, tato mudutarehi dhammānusārī hoti, tato mudutarehi saddhānusārī hoti. Iti kho, bhikkhave, indriyavemattatā phalavemattatā hoti, phalavemattatā puggalavemattatā hotī”ti. Chaṭṭhaṃ. # comp [^1]: ℃「根波羅蜜因緣知果波羅蜜([SA.653](SA0653))」,南傳作「根的不同有果的不同」(indriyavemattatā phalavemattatā hoti),菩提比丘長老英譯為「由於在機能上不同而在結果上有不同」(due to a difference in the faculties there is a difference in the fruits)。按:《顯揚真義》說,以種種根而有種種果;以種種果而有種種人(indriyanānattena phalanānattaṃ, phalanānattena puggalanānattanti)。