<title>[SN48.27](SN1479)</title> # north ([SN48.27](SN1479) ) # nikaya ## 相應部48相應27經/阿羅漢經 (根相應/大篇/修多羅)(莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!有這些六根,哪六個?眼根、耳根、鼻根、舌根、身根、意根,比丘們!當比丘如實知道這些六根的[[note0#067|集起]]、滅沒、[[note2#295|樂味]]、[[note2#293|過患]]、[[note2#294|出離]]後,不執取後成為解脫者,比丘們!這被稱為漏已滅盡的、已完成的、[[note0#020|應該被作的已作的]]、負擔已卸的、[[note1#189|自己的利益已達成的]]、[[note1#190|有之結已遍滅盡的]]、以[[note1#191|究竟智]]解脫的[[note0#005|阿羅漢]]比丘。」 # pali [SN48.27](SN1479)/(7) Arahantasuttaṃ ᅟᅟ 497. “Chayimāni bhikkhave, indriyāni. Katamāni cha? Cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ. Yato kho, bhikkhave, bhikkhu imesaṃ channaṃ indriyānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto hoti– ayaṃ vuccati, bhikkhave, ‘bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto’”ti. Sattamaṃ. # comp