<title>[SN48.35](SN1487)</title> # north ([SN48.35](SN1487) ) # nikaya ## 相應部48相應35經/沙門婆羅門經第二 (根相應/大篇/修多羅)(莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!有這些五根,哪五個?樂根、苦根、喜悅根、憂根、[[note2#228|平靜根]]。比丘們!凡任何[[note0#029|沙門]]或[[note0#017|婆羅門]]不知道樂根、不知道樂根集、不知道樂根滅、不知道導向樂根[[note0#069|滅道跡]];不知道苦根……(中略)不知道喜悅根……(中略)不知道憂根……(中略)不知道平靜根、不知道平靜根集、不知道平靜根滅、不知道導向平靜根滅道跡,比丘們!那些沙門或婆羅門不被我認同為[[note5#560|沙門中的沙門]],或婆羅門中的婆羅門,而且,那些[[note2#200|尊者]]也不以證智自作證後,在當生中[[note0#066|進入後住於]][[note3#327|沙門義]]或婆羅門義。 ᅟᅟ比丘們!而凡任何沙門或婆羅門知道樂根、知道樂根集、知道樂根滅、知道導向樂根滅道跡;知道苦根……(中略)知道喜悅根……(中略)知道憂根……(中略)知道平靜根、知道平靜根集、知道平靜根滅、知道導向平靜根滅道跡,比丘們!那些沙門或婆羅門被我認同為沙門中的沙門,或婆羅門中的婆羅門,而且,那些尊者也以證智自作證後,在當生中進入後住於沙門義或婆羅門義。」 # pali [SN48.35](SN1487)/(5) Dutiyasamaṇabrāhmaṇasuttaṃ ᅟᅟ 505. “Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā sukhindriyaṃ nappajānanti, sukhindriyasamudayaṃ nappajānanti, sukhindriyanirodhaṃ nappajānanti, sukhindriyanirodhagāminiṃ paṭipadaṃ nappajānanti; dukkhindriyaṃ nappajānanti …pe… somanassindriyaṃ nappajānanti …pe… domanassindriyaṃ nappajānanti …pe… upekkhindriyaṃ nappajānanti, upekkhindriyasamudayaṃ nappajānanti, upekkhindriyanirodhaṃ nappajānanti, upekkhindriyanirodhagāminiṃ paṭipadaṃ nappajānanti; na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca panete āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. ᅟᅟ “Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā sukhindriyaṃ pajānanti, sukhindriyasamudayaṃ pajānanti, sukhindriyanirodhaṃ pajānanti, sukhindriyanirodhagāminiṃ paṭipadaṃ pajānanti; dukkhindriyaṃ pajānanti …pe… somanassindriyaṃ pajānanti… domanassindriyaṃ pajānanti… upekkhindriyaṃ pajānanti, upekkhindriyasamudayaṃ pajānanti, upekkhindriyanirodhaṃ pajānanti, upekkhindriyanirodhagāminiṃ paṭipadaṃ pajānanti, te ca kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti. Pañcamaṃ. # comp