<title>[SN48.39](SN1491)</title>
# north
([SN48.39](SN1491) )
# nikaya
## 相應部48相應39經/如木柴經
(根相應/大篇/修多羅)(莊春江譯)
ᅟᅟ「[[note0#031|比丘]]們!有這些五根,哪五個?樂根、苦根、喜悅根、憂根、[[note2#228|平靜根]]。
ᅟᅟ比丘們![[note2#252|緣於]]能被感受為樂之觸,樂根生起,正當是樂的時,知道:『我是樂的。』就以那個能被感受為樂之觸的[[note0#068|滅]],他知道:『凡對應那個所感受的:緣於能被感受為樂之觸所生起的樂根,它被滅,它被平息。』
ᅟᅟ比丘們!緣於能被感受為苦之觸,苦根生起,正當是苦的時,知道:『我是苦的。』就以那個能被感受為苦之觸的滅,他知道:『凡對應那個所感受的:緣於能被感受為苦之觸所生起的苦根,它被滅,它被平息。』
ᅟᅟ比丘們!緣於能感受喜悅之觸,喜悅根生起,正當是快樂的時,知道:『我是快樂的。』就以那個能感受喜悅之觸的滅,他知道:『凡對應那個所感受的:緣於能感受喜悅之觸所生起的喜悅根,它被滅,它被平息。』
ᅟᅟ比丘們!緣於能感受憂之觸,憂根生起,正當是不快樂的時,知道:『我是不快樂的。』就以那能感受憂之觸的滅,他知道:『凡對應那個所感受的:緣於能感受憂之觸所生起的憂根,它被滅,它被平息。』
ᅟᅟ比丘們!緣於能感受平靜之觸,平靜根生起,正當是平靜的時,知道:『我是平靜的。』就以那能感受平靜之觸的滅,他知道:『凡對應那個所感受的:緣於能感受平靜之觸所生起的平靜根,它被滅,它被平息。』
ᅟᅟ比丘們!猶如從兩塊柴的磨擦、結合,熱被產生,火生起。就從那兩塊柴的分離分置,凡對應那個的熱,它被滅,它被平息。同樣的,比丘們!緣於能被感受為樂之觸,樂根生起,正當是樂的時,知道:『我是樂的。』就以那個能被感受為樂之觸的滅,他知道:『凡對應那個所感受的:緣於能被感受為樂之觸所生起的樂根,它被滅,它被平息。
ᅟᅟ比丘們!緣於能被感受為苦之觸……(中略)比丘們!緣於能感受喜悅之觸……(中略)比丘們!緣於能感受憂之觸……(中略)比丘們!緣於能感受平靜之觸,平靜根生起,正當是平靜的時,知道:『我是平靜的。』就以那能感受平靜之觸的滅,他知道:『凡對應那個所感受的:緣於能感受平靜之觸所生起的平靜根,它被滅,它被平息。』」\[[SN12.62](SN0333), [SN36.10](SN1062)]
# pali
[SN48.39](SN1491)/(9) Kaṭṭhopamasuttaṃ
ᅟᅟ 509. “Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ. Sukhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati sukhindriyaṃ. So sukhitova samāno ‘sukhitosmī’ti pajānāti. Tasseva sukhavedaniyassa phassassa nirodhā ‘yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannaṃ sukhindriyaṃ taṃ nirujjhati, taṃ vūpasammatī’ti pajānāti”.
ᅟᅟ “Dukkhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati dukkhindriyaṃ. So dukkhitova samāno ‘dukkhitosmī’ti pajānāti. Tasseva dukkhavedaniyassa phassassa nirodhā ‘yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannaṃ dukkhindriyaṃ taṃ nirujjhati, taṃ vūpasammatī’ti pajānāti”.
ᅟᅟ “Somanassavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati somanassindriyaṃ. So sumanova samāno ‘sumanosmī’ti pajānāti. Tasseva somanassavedaniyassa phassassa nirodhā ‘yaṃ tajjaṃ vedayitaṃ somanassavedaniyaṃ phassaṃ paṭicca uppannaṃ somanassindriyaṃ taṃ nirujjhati, taṃ vūpasammatī’ti pajānāti”.
ᅟᅟ “Domanassavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati domanassindriyaṃ. So dummanova samāno ‘dummanosmī’ti pajānāti. Tasseva domanassavedaniyassa phassassa nirodhā ‘yaṃ tajjaṃ vedayitaṃ domanassavedaniyaṃ phassaṃ paṭicca uppannaṃ domanassindriyaṃ taṃ nirujjhati, taṃ vūpasammatī’ti pajānāti”.
ᅟᅟ “Upekkhāvedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati upekkhindriyaṃ. So upekkhakova samāno ‘upekkhakosmī’ti pajānāti. Tasseva upekkhāvedaniyassa phassassa nirodhā ‘yaṃ tajjaṃ vedayitaṃ upekkhāvedaniyaṃ phassaṃ paṭicca uppannaṃ upekkhindriyaṃ taṃ nirujjhati, taṃ vūpasammatī’ti pajānāti”.
ᅟᅟ “Seyyathāpi, bhikkhave, dvinnaṃ kaṭṭhānaṃ saṅghaṭṭanasamodhānā usmā jāyati, tejo abhinibbattati; tesaṃyeva kaṭṭhānaṃ nānābhāvāvinikkhepā yā tajjā usmā sā nirujjhati sā vūpasammati; evameva kho, bhikkhave, sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhindriyaṃ. So sukhitova samāno ‘sukhitosmī’ti pajānāti. Tasseva sukhavedaniyassa phassassa nirodhā ‘yaṃ tajjaṃ Vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhindriyaṃ taṃ nirujjhati taṃ vūpasammatī’ti pajānāti”.
ᅟᅟ “Dukkhavedaniyaṃ, bhikkhave, phassaṃ paṭicca …pe… somanassavedaniyaṃ, bhikkhave, phassaṃ paṭicca …pe… domanassavedaniyaṃ, bhikkhave, phassaṃ paṭicca …pe… upekkhāvedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati upekkhindriyaṃ. So upekkhakova samāno ‘upekkhakosmī’ti pajānāti. Tasseva upekkhāvedaniyassa phassassa nirodhā ‘yaṃ tajjaṃ vedayitaṃ upekkhāvedaniyaṃ phassaṃ paṭicca uppajjati upekkhindriyaṃ taṃ nirujjhati, taṃ vūpasammatī’ti pajānāti”. Navamaṃ.
# comp