<title>[SN48.64](SN1516)</title>
# north
([SN48.64](SN1516) )
# nikaya
## 相應部48相應64經/漏的滅盡經
(根相應/大篇/修多羅)(莊春江譯)
ᅟᅟ「[[note0#031|比丘]]們!有這些五根,已[[note0#094|修習]]、已[[note0#095|多作]],轉起諸[[note1#188|漏]]的滅盡,哪五個?信根……(中略)慧根。比丘們!這是五根,已修習、已多作,轉起諸漏的滅盡。
ᅟᅟ比丘們!這些五根,已修習、已多作,轉起結的捨斷;轉起[[note2#253|煩惱潛在趨勢]]的根除;[[note8#889|[生命]旅途的遍知]];轉起諸漏的滅盡,哪五個?信根……(中略)慧根。比丘們!這些五根,已修習、已多作,轉起諸漏的滅盡。比丘們!這些五根,已修習、已多作,轉起結的捨斷;轉起煩惱潛在趨勢的根除;[生命]旅途的遍知;轉起諸漏的滅盡。」
# pali
[SN48.64](SN1516)/(4) Āsavakkhayasuttaṃ
ᅟᅟ 534. “Pañcimāni, bhikkhave, indriyāni bhāvitāni bahulīkatāni āsavānaṃ khayāya saṃvattanti. Katamāni pañca? Saddhindriyaṃ …pe… paññindriyaṃ– imāni kho, bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni āsavānaṃ khayāya saṃvattantī”ti.
ᅟᅟ “Pañcimāni, bhikkhave, indriyāni bhāvitāni bahulīkatāni saṃyojanappahānāya saṃvattanti, anusayasamugghātāya saṃvattanti, addhānapariññāya saṃvattanti, āsavānaṃ khayāya saṃvattanti. Katamāni pañca? Saddhindriyaṃ …pe… paññindriyaṃ– imāni kho, bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni saṃyojanappahānāya saṃvattanti, anusayasamugghātāya saṃvattanti, addhānapariññāya saṃvattanti, āsavānaṃ khayāya saṃvattantī”ti. Catutthaṃ.
# comp